पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) PDF संस्कृत
Download PDF of Pushtipati Stotram Devarshi Krutam Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) संस्कृत Lyrics
|| पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) ||
देवर्षय ऊचुः ।
जय देव गणाधीश जय विघ्नहराव्यय ।
जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १ ॥
जयानन्त गुणाधार जय सिद्धिप्रद प्रभो ।
जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ २ ॥
जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर ।
जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ ३ ॥
जय वेदान्तवादज्ञ जय वेदान्तकारण ।
जय बुद्धिधर प्राज्ञ जय सर्वामरप्रिय ॥ ४ ॥
जय मायामये खेलिन् जयाव्यक्त गजानन ।
जय लम्बोदरः साक्षिन् जय दुर्मतिनाशन ॥ ५ ॥
जयैकदन्तहस्तस्त्वं जयैकरदधारक ।
जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥ ६ ॥
जय कर्म तपोरूप जय ज्ञानप्रदायक ।
जयामेय महाभाग जय पूर्णमनोरथ ॥ ७ ॥
जयानन्द गणेशान जय पाशाङ्कुशप्रिय ।
जय पर्शुधर त्वं वै जय पावनकारक ॥ ८ ॥
जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय ।
जय भक्तेश विघ्नेश जय नाथ महोदर ॥ ९ ॥
नमो नमस्ते गणनायकाय
नमो नमस्ते सकलात्मकाय ।
नमो नमस्ते भवमोचनाय
नमो नमस्तेऽतिसुखप्रदाय ॥ १० ॥
इति श्रीमन्मुद्गले महापुराणे एकदन्तचरिते पञ्चषष्टितमोऽध्याये देवर्षिकृत पुष्टिपति स्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपुष्टिपति स्तोत्रम् (देवर्षि कृतम्)

READ
पुष्टिपति स्तोत्रम् (देवर्षि कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
