श्रीराघवचेतनाचार्याष्टकम् PDF संस्कृत
Download PDF of Raghavachetanacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीराघवचेतनाचार्याष्टकम् संस्कृत Lyrics
|| श्रीराघवचेतनाचार्याष्टकम् ||
राघवोपासकं चाथ रामभक्तिप्रदं कविम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
आनन्दभाष्यमर्मज्ञं तत्त्वत्रयोपदेशकम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
रामानन्दीयधर्माब्जभास्कर चाज्ञताहरम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
कथाकीर्त्तनकर्त्तार जानकी-जानकीशयोः ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
वैष्णवधर्मवक्तारं विशिष्टाद्वैतवादिनम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सिद्धवादिविजेतारं मुक्तिमार्गप्रकाशकम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
मन्त्रमुद्रादिसंस्कारकारकं साधुसेवकम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मन्त्रराजादिमन्त्रज्ञं मन्त्रराजादिमन्त्रदम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीराघवचेतनाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीराघवचेतनाचार्याष्टकम्
READ
श्रीराघवचेतनाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
