श्रीराघवेन्द्रऋणमोचनस्तोत्रम् PDF संस्कृत
Download PDF of Raghavendrarrinamochanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीराघवेन्द्रऋणमोचनस्तोत्रम् संस्कृत Lyrics
|| श्रीराघवेन्द्रऋणमोचनस्तोत्रम् ||
श्रितजनदुरितघ्नं भक्तवर्गस्य निघ्नं
सुरतरुसमरूपं सर्वसाम्राज्यभूपम् ।
भजकजनशरण्यं नौमि कारुण्यपूर्णं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १॥
रचितभयविनाश श्रीद सम्पत्समृद्ध ।
प्रियतमपर दीनाऽनाथबन्धो नमस्ते ।
निटिलगतकुवर्णश्रेणिवैय्यर्थकारिन्
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ २॥
घनतरहरिसेवोत्कर्षलब्धाष्टसिद्धे
वितरणगुणलीलाधिक्कृत स्वर्द्रुकीर्ते ।
निखिलगुणनिधानश्लाघ्यसौभाग्यमूर्ते
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ३॥
विदितविविधवेदव्यासवाक्यार्थमध्व-
प्रकटितमतभावव्याकृतिप्रोपकर्तः ।
कृतकलिकृतदोषोच्चाटन क्षेमकारिन्
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ४॥
द्रविणरहितलोकास्त्वामुपाश्रित्य सर्वे
कलितसकलकामाः सन्ति सौख्येन भूमौ ।
इदमहमपि मत्वा संसृतस्त्वामुदारं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ५॥
यतिवर बहुभक्तत्राणनात् पाटवं ते
किमु गलितमुताऽहं नास्मि किं रक्षणार्हः ।
द्वयमपि न हि युक्तं सर्वतन्त्रस्वतन्त्रे
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ६॥
नरमितरमुदारसेवमानोऽपि भूयः
सुखमहमिह नापं पूर्वकर्मानुरोधात् ।
तदपि झटति धूत्वा रक्षसीत्याश्रये त्वां
कुरु ऋण परिहारं तात मे राघवेन्द्र ॥ ७॥
मम तु भवति मित्रे बान्धवे मातरीष्टे
पितरि सदि वदान्ये सद्गुरौ वा समर्थे ।
व्यसनमनुभवामि त्वत्सुतः साम्प्रतं किं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ८॥
इति गुरुवर पुत्रो नाम कृष्णावधूतः
चकर ऋणविनाशस्त्रोत्रमेतद्गुणानाम् ।
पठति शतदिनं यो नित्यमेतत्त्रिवारं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ९॥
ऋणमोचनकं नाम स्तोत्रं प्रत्यक्षसिद्धिदम् ।
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १०॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे द्वादशपटले
ऋणमोचनस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीराघवेन्द्रऋणमोचनस्तोत्रम्
READ
श्रीराघवेन्द्रऋणमोचनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
