श्री राधिका सहस्रनामावली

।।श्री राधिका सहस्रनामावली।। श्री राधायै नमः । ॐ राधिकायै नमः ॐ कृष्णवल्लभायै नमः ॐ कृष्णसंयुतायै नमः ॐ वृन्दावनेश्वर्यै नमः ॐ कृष्णप्रियायै नमः ॐ मदनमोहिन्यै नमः ॐ श्रीमत्यै कृष्णकान्तायै नमः ॐ कृष्णनंदप्रदायिन्यै नमः ॐ यशस्विन्यै नमः ॐ यशोगम्यायै नमः ॐ यशोदानंदवल्ल्भायै नमः ॐ दामोदरप्रियायै नमः ॐ गोप्यै नमः ॐ गोपानंदकर्यै नमः ॐ कृष्णाङ्गवासिन्यै नमः ॐ हृद्यायै…

श्री कृष्ण सहस्रनामावली

।।श्री कृष्ण सहस्रनामावली।। ॐ हरये स्वाहा। ॐ देवकीनंदनाय स्वाहा। ॐ कंसहन्त्रे स्वाहा। ॐ परात्मने स्वाहा। ॐ पीताम्बराय स्वाहा। ॐ पूर्णदेवाय स्वाहा। ॐ रमेशाय स्वाहा। ॐ कृष्णाय स्वाहा। ॐ परेशाय स्वाहा। ॐ पुराणाय स्वाहा। ॐ सुरेशाय स्वाहा। ॐ अच्युताय स्वाहा। ॐ वासुदेवाय स्वाहा। ॐ देवाय स्वाहा। ॐ धराभारहर्त्रे स्वाहा। ॐ कृतिने स्वाहा। ॐ राधिकेशाय स्वाहा। ॐ…

श्री ललिता सहस्रनामावली

॥श्री ललिता सहस्रनामावली॥ ॥ ध्यानम् ॥ सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥…

श्री काली सहस्त्रनाम

।।श्री काली सहस्त्रनाम।। श्मशान-कालिका काली भद्रकाली कपालिनी । गुह्य-काली महाकाली कुरु-कुल्ला विरोधिनी ।। कालिका काल-रात्रिश्च महा-काल-नितम्बिनी । काल-भैरव-भार्या च कुल-वत्र्म-प्रकाशिनी ।। कामदा कामिनीया कन्या कमनीय-स्वरूपिणी । कस्तूरी-रस-लिप्ताङ्गी कुञ्जरेश्वर-गामिनी ।। ककार-वर्ण-सर्वाङ्गी कामिनी काम-सुन्दरी । कामात्र्ता काम-रूपा च काम-धेनुु: कलावती ।। कान्ता काम-स्वरूपा च कामाख्या कुल-कामिनी । कुलीना कुल-वत्यम्बा दुर्गा दुर्गति-नाशिनी ।। कौमारी कुलजा कृष्णा कृष्ण-देहा कृशोदरी…

श्री शनैश्चर सहस्रनामावली

॥ श्रीशनैश्चरसहस्रनामावळिः ॥ ॐ अमिताभाषिणे नमः । ॐ अघहराय नमः । ॐ अशेषदुरितापहाय नमः । ॐ अघोररूपाय नमः । ॐ अतिदीर्घकायाय नमः । ॐ अशेषभयानकाय नमः । ॐ अनन्ताय नमः । ॐ अन्नदात्रे नमः । ॐ अश्वत्थमूलजपप्रियाय नमः । ॐ अतिसम्पत्प्रदाय नमः ॥ १० ॥ ॐ अमोघाय नमः । ॐ अन्यस्तुत्याप्रकोपिताय नमः । ॐ अपराजिताय…

श्री महासरस्वती सहस्रनाम स्तोत्र

॥श्री महासरस्वती सहस्रनाम स्तोत्र॥ ध्यानम् श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका- मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना। सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥ श्रीनारद उवाच – भगवन्परमेशान सर्वलोकैकनायक। कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः॥ कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम्। एतन्मे वद तत्वेन महायोगीश्वरप्रभो॥ श्रीसनत्कुमार उवाच – साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्य मनुत्तमम्। भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते॥ पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम्। निर्विकारं निराभासं…

श्री गोपाल सहस्त्रनाम स्त्रोत पाठ विधि व लाभ

।।श्री गोपाल सहस्त्रनाम स्तोत्रम् का पाठ कैसे करे।। हिन्दू धरम शास्त्रों के अनुसार सुबह जल्दी स्नान करके भगवान् श्री कृष्णा की तस्वीर या मूर्ति के सामने श्री गोपाल सहस्त्रनाम स्तोत्रम् का पाठ करे। सर्व प्रथम भगवान् श्री कृष्णा का आवाहन करें और भगवान् श्री कृष्णा को सर्व प्रथम आसन अर्पित करें। तत्पश्चात पैर धोने के…

श्री विष्णु सहस्रनाम स्तोत्रम पाठ

।। श्री विष्णु सहस्त्रनाम स्तोत्र ।। ॐ नमो भगवते वासुदेवाय नम: ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः । भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। पूतात्मा परमात्मा च मुक्तानां परमं गतिः। अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। योगो योग-विदां नेता प्रधान-पुरुषेश्वरः । नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः ।…

श्री गोपाल सहस्त्रनाम स्तोत्र

।।श्री गोपाल सहस्त्रनाम स्तोत्र।। ।। अथ ध्यानम ।। कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभं नासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम । सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि – र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि: ।। फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साड़्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम । गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं गोविन्दं कलवेणुवादनपरं दिव्याड़्गभूषं भजे ।। इति ध्यानम ऊँ क्लीं देव: कामदेव: कामबीजशिरोमणि: । श्रीगोपालको महीपाल: सर्वव्र्दान्तपरग:…