Download HinduNidhi App
Misc

श्री मीनाक्ष्यष्टकम्

Minakshi Ashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)हिन्दी
Share This

|| श्री मीनाक्ष्यष्टकम् ||

माधुर्ये महिमे महागिरिसुते मल्लादि संहारिणि
मूलाधारकृते महामरकते शोभे महासुन्दरि ।
मातङ्गि महिमे महासुरवधे मन्त्रोत्तमे माधवि
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

नानारत्नविभूषणे नवगणे शोभे महासुन्तरि
नित्यानन्दवरे निरूपणगुणे निम्नोन्नते पङ्कजे ।
नाट्ये नाटकवेषधारिणि शिवे नादे कालनर्तकि
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

कामक्रोधनिवारणे करुणालये कात्यायनि सन्मते
कारुण्याकृतिके किरातवरदे कं गं क बीजाङ्कुरे ।
कामार्थं तव सिद्धिहेतुकमिदं भक्त्या भवत्सन्निधौ
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

षट्चक्रान्तगते षडाननवरे षड्बीजरक्षाङ्कुरे
षोडाधारकले षडक्षरि शिवे क्षोणी महाक्षीयते ।
क्षन्तव्यं जननि क्षमा रम शिवे क्षीराब्धि मध्यान्तरे
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

वामे नीलदलाक्षि पुष्परसिके बाले महाकुङ्कुमे
अन्ये पाणिवराब्जभक्तजननि नित्यं परश्रेयसि ।
बाले बन्धुवराङ्गिणि बहुविधे भूचक्रसञ्चारिणि
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

रागस्तोत्रविचारवेदविभवे रम्ये रतोल्लासिनि
राजीवेक्षणि राज राङ्गणरणे राजाधिराजेश्वरि ।
राज्ञि राजससत्त्वतामसगुणे राधे रमासोदरि
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

सारास्ये सरसीरुहस्य जननि साम्राज्यदानेक्षणि
साम्यासाम्य चाष्टकलासुखवने सान्दीपनीसेविते ।
सत्यानन्दसुधे च सुन्दरफले स्वाधिष्ठचक्रान्तरे
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

कर्पूरारुणकुङ्कुमार्चितपदे क्षीराब्धिशोभे शिवे
गायत्रि करुणाकटाक्षविनुते कन्दर्पकान्तिप्रदे ।
कल्याणाष्टसुरार्चिते सुकविते कारुण्यवारान्निधे
मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥

इति राजपूजित श्रीकुलन्तयानन्द(बालानन्द)स्वामिना विरचितं श्रीमीनाक्ष्यष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मीनाक्ष्यष्टकम् PDF

श्री मीनाक्ष्यष्टकम् PDF

Leave a Comment