श्री सङ्कटनाशन गणेश स्तोत्रम् PDF

Download PDF of Sankatanashana Ganesha Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री सङ्कटनाशन गणेश स्तोत्रम् || नारद उवाच प्रणम्य शिरसा देवंगौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमाय्ःकामार्थसिद्धये॥1॥ प्रथमं वक्रतुण्डं चएकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षंगजवक्त्रं चतुर्थकम्॥2॥ लम्बोदरं पञ्चमं चषष्ठं विकटमेव च। सप्तमं विघ्नराजं चधूम्रवर्णं तथाष्टकम्॥3॥ नवमं भालचन्द्रं चदशमं तु विनायकम। एकादशं गणपतिंद्वादशं तु गजाननम॥4॥ द्वादशैतानि नामानित्रिसन्ध्यं य: पठेन्नर:। न च विघ्नभयं तस्यसर्वासिद्धिकरं प्रभो॥5॥ विद्यार्थी लभते विद्यांधनार्थी लभते धनम्। पुत्रार्थी लभतेपुत्रान्मोक्षार्थी...

READ WITHOUT DOWNLOAD
श्री सङ्कटनाशन गणेश स्तोत्रम्
Share This
Download this PDF