सरयु स्तोत्र PDF

Download PDF of Sarayu Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| सरयु स्तोत्र || तेऽन्तः सत्त्वमुदञ्चयन्ति रचयन्त्यानन्दसान्द्रोदयं दौर्भाग्यं दलयन्ति निश्चलपदः सम्भुञ्जते सम्पदः। शय्योत्थायमदभ्रभक्तिभरितश्रद्धाविशुद्धाशया मातः पातकपातकर्त्रि सरयु‌ त्वां ये भजन्त्यादरात्। किं नागेशशिरोवतंसितशशिज्योत्स्नाछटा सञ्चिता किं वा व्याधिशमाय भूमिवलयं पीयूषधाराऽऽगता। उत्फुल्लामलपुण्डरीकपटलीसौन्दर्य सर्वंकषा मातस्तावकवारिपूरसरणिः स्नानाय मे जायताम्। अश्रान्तं तव सन्निधौ निवसतः कूलेषु विश्राम्यतः पानीयं पिबतः क्रियां कलयतस्तत्त्वं परं ध्यायतः। उद्यत्प्रेमतरङ्गम्भगुरदृशा वीचिच्छटां पश्यतो दीनत्राणपरे ममेदमयतां वासिष्ठि शिष्टं वयः। गङ्गा तिष्यविचालिता...

READ WITHOUT DOWNLOAD
सरयु स्तोत्र
Share This
Download this PDF