श्री सौलभ्यचूडामणि स्तोत्रम् PDF

Download PDF of Saulabhya Choodamani Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री सौलभ्यचूडामणि स्तोत्रम् || ब्रह्मोवाच । चक्राम्भोजे समासीनं चक्राद्यायुधधारिणम् । चक्ररूपं महाविष्णुं चक्रमन्त्रेण चिन्तयेत् ॥ १ ॥ सर्वावयवसम्पूर्णं भयस्यापि भयङ्करम् । उग्रं त्रिनेत्रं केशाग्निं ज्वालामालासमाकुलम् ॥ २ ॥ अप्रमेयमनिर्देश्यं ब्रह्माण्डव्याप्तविग्रहम् । अष्टायुधपरीवारं अष्टापदसमद्युतिम् ॥ ३ ॥ अष्टारचक्रमत्युग्रं संवर्ताग्निसमप्रभम् । दक्षिणैर्बाहुभिश्चक्रमुसलाङ्कुशपत्रिणः ॥ ४ ॥ दधानं वामतः शङ्खचापपाशगदाधरम् । रक्ताम्बरधरं देवं रक्तमाल्योपशोभितम् ॥ ५ ॥ रक्तचन्दनलिप्ताङ्गं...

READ WITHOUT DOWNLOAD
श्री सौलभ्यचूडामणि स्तोत्रम्
Share This
Download this PDF