शाकिनीस्तोत्रम् PDF संस्कृत
Download PDF of Shakinistotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
शाकिनीस्तोत्रम् संस्कृत Lyrics
|| शाकिनीस्तोत्रम् ||
अथ सप्तषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
कुरु नाथ वन्दनं भो पूजनं कवचं पठ ।
वर्णाध्यानं कण्ठपद्मे स्थिरो भव जगत्पते ॥ ६७-१॥
परमा शाकिनी विद्या महामोहनिवारिणी ।
योगिनीकोटिभिः सार्धं राजते सूर्यवत् सदा ॥ ६७-२॥
वाराणसीपुरे स्थित्वा कण्ठपद्मस्थितां भज ।
स्तोत्रेणानेन विधिना भक्तिं कुरु महाशिवे ॥ ६७-३॥
अखण्डे नीलपङ्केरुहविमलकरे स्थापितां षोडशारे
हेमाभां विद्युताभां सुकणकवलयां चन्द्रकोटिप्रभावाम् ।
श्रीकन्यां शाकिनीशां त्रिपुरहरकराम्भोजपूजाविनोदीं
कामाख्यां रुद्रमायां वधुनयनयुतां शक्रकान्तप्रकाशाम् ॥ ६७-४॥
सिन्धुस्थां भावयामि प्रमथगणवधूप्रोज्ज्वलां वेदयुक्तां
योगेन्द्रानन्दकर्त्रीं कमलवलयां नीलजीमूतनेत्राम् ।
ओङ्कारां कारणाख्यां मधुगृहनिकरामष्टगेहप्रकाशा-
मानन्दज्ञाननित्यां द्विविनदलकलां कण्ठवैकुण्ठशोभाम् ॥ ६७-५॥
धर्मार्थज्ञानदात्रीं त्रिभुवनभुविकाह्लादहेतोः प्रकाश्यां
विन्ध्यस्थां पीठकन्यां त्रिकमलनयनां वेदहस्तां प्रसन्नाम् ।
स्मेरास्यां चन्द्रवक्त्रां हरिहरविधिभिर्ध्यानगम्यां कदाचि-
च्छम्भुस्थां चारुरूपां भवभयहरणीं तारिणीं भावयामि ॥ ६७-६॥
सूक्ष्मां स्थूलप्रभाढ्यां चरणतलविभाकोटिबन्धूककान्तिं
कान्तानां कामकान्तां जयरतिभवतीं शाकिनीं शोकहन्त्रीम् ।
शब्दान्तःप्रान्तरस्थां स्थितिलयगगनां पद्मरागस्रजाढ्यां
कान्त्या विश्वं ज्वलन्तीं मदनवधुरमाबीजमालां स्मरामि ॥ ६७-७॥
व्याघ्रस्थां व्याघ्रवस्त्रां हरिणनयनकैः केवलानन्दरूपां
वामां शक्तिं प्रवालां त्रिकुलजलकलां कालराजेश्वरीं याम् ।
आनन्दाब्धौ प्रभान्तीं प्रभुगणभयहां मातृकाबीजभूषां
घोरामट्टाट्टहास्यां दशनसुहसनां चारुनेत्रां भजामि ॥ ६७-८॥
बालादित्यायुताभां चरमपदमदां मद्यमाधुर्यभक्षां
क्षोणीसिंहासनस्थां मणिमयजपमालाभिर्वरानन्दहस्ताम् ।
मातल्लीलाकलापां तरतनुविमलां चामले कण्ठपद्मे
नित्यज्ञानप्रकाशां भजति मम सदानन्दचित्तावसन्नाम् ॥ ६७-९॥
हालापानोद्यताङ्गीं परमसुखमयीं वेदसन्तानकर्त्रीं
योगानन्दादिकर्त्रीं तरुणघनघटाघोररूपां करालाम् ।
आकाशाम्भोजमध्येऽविकलकरयुषा व्यापकाङ्गप्रकाशां
सा माता श्रीं वहन्तीं परिसमयकलौ मोक्षभक्तिं भजे त्वाम् ॥ ६७-१०॥
सा विद्याधर्मचिन्तामणिगुणजनिता योजिता जातु भीतौ
शब्दब्रह्मैकहेतुस्थलनिलयमहाज्ञानसाक्षिप्रतीता ।
त्वं माता वेदमाता हर हर कलुषं बालिशं तारयन्ती
जीवात्मानं द्विरक्षक्षयमरणभयभ्रान्तिमाभञ्जयन्ती ॥ ६७-११॥
ज्वाला मालाविलोला कलयति कलुषं शाकिनी सैव माता
यातायातप्रभातोदयदिवसनिशाभ्रान्तिमोहारिनाशा ।
दासानामामवासा वसति शशिगृहे कातीकेशासुवंशा
संसारेऽशादिहंसा चल चल चपलं त्वं कलाषोडशारे ॥ ६७-१२॥
बीजात्मा यज्ञकुण्डे रचयति चरणाच्छन्दसां गद्यपद्यैः
पाताले भूकराले कुलयुगदलके निर्गता वेदशक्तिः ।
पश्यन्ती मध्यमाद्या नयनवचनगा वैखरी वाक्स्वरूपा
कण्ठे हृत्पद्ममूले कथयति कविता स्तम्भितास्त्वां प्रयामि ॥ ६७-१३॥
परा सा पर्वा सा रहितमतहासा प्रविश मे
घनश्यामे वामे द्विकमलललाटेऽतिशिखया ।
वहन्ती सिन्दूरं त्रिजपपरयानामपरया
मुखाम्भोजे वश्या भवभवयुगं षोडशदले ॥ ६७-१४॥
रमा लज्जा माया वधुमदनकूर्च्चास्त्रसहिते
हिते मातः शाकम्भरि धरणि बाला कमलया ।
निशार्धे शत्र्वङ्गं हन हन करे संहर रिपुं
त्रितारी षट्कूटा मदनवधुजाह्निजाया हर अघम् ॥ ६७-१५॥
योगेन्द्रानन्दमुद्रां तरतनुतपनां तापिनीं तप्तदेहां
मुग्धानां मोहमुग्धां मुकुटशशिमणिच्छाययाच्छन्नवेशाम् ।
कामाख्यां ब्रह्मबीजध्वनिमदनकुलाद्यादिबीजप्रतिष्ठां
स्वाहान्तां भावयामि क्षितिसुरपतिहंसाख्यब्रह्मास्त्रविद्याम् ॥ ६७-१६॥
सायाह्ने कामलक्ष्मीः पवनविधुयुता दीर्घनेत्रा त्रिनेत्रा
सावित्री मध्यकाले न चलति चलति श्रद्धया मस्तकोर्ध्वे ।
कोट्यर्काभासमाना न नमति कुटिलं तेजसा व्याकुलालं
कालोल्काकोटिकूटं रमयति धवलास्यारुणाङ्गी प्रभाते ॥ ६७-१७॥
गायत्री वर्णमात्रामितवनवनिता मानिता भालकूपे
हालाकालानलाङ्गी तिमिरहरपदालीढपादारविन्दा ।
त्वं विद्या वाग्भवाद्या प्रणवतनुमयी देवलक्ष्मीः प्रसादा
नादाद्याचार्धचन्द्रोज्ज्वलयुगलं षोडशारे ममारे ॥ ६७-१८॥
जाया माया विमाया हयमुखि विमले केवले तारहारे
हारार्कचित्रिताङ्गि स्ववधुयुगयुगे तारयद्वन्द्वचन्द्रे ।
स्वाहा मेधा स्वधा त्वं श्रुतिनुतिसुनतिग्रन्थिवाग्वादिनी त्वं
मामेकं रक्षयुग्मं धरणिधरसुखं सञ्चयाग्निप्रियान्ता ॥ ६७-१९॥
एतत् स्तववरं पठेद्यदि सदा ध्यात्वा नरेन्द्रः सुखी
धन्यः पुण्यमुपैति देवविलयं पीठादिसन्दर्शनम् ।
योगानामपि सिद्धिभाक्प्रियतरं ज्ञानं धनं लभ्यते
राजानं वशयन्ति ते च सहसा साक्षात् कटाक्षै रमाम् ॥ ६७-२०॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीस्तोत्रविन्यासो नाम
सप्तषष्टितमः पटलः ॥ ६७॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशाकिनीस्तोत्रम्
READ
शाकिनीस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
