
Shreyaskari Stotram PDF English
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ English
Shreyaskari Stotram English Lyrics
|| Shreyaskari Stotram ||
śrēyaskari śramanivāriṇi siddhavidyē
svānandapūrṇahr̥dayē karuṇātanō mē |
cittē vasa priyatamēna śivēna sārdhaṁ
māṅgalyamātanu sadaiva mudaiva mātaḥ || 1 ||
śrēyaskari śritajanōddharaṇaikadakṣē
dākṣāyaṇi kṣapita pātakatūlarāśē |
śarmaṇyapādayugalē jalajapramōdē
mitrētrayī prasr̥marē ramatāṁ manō mē || 2 ||
śrēyaskari praṇatapāmara pāradāna
jñāna pradānasaraṇiśrita pādapīṭhē |
śrēyāṁsi santi nikhilāni sumaṅgalāni
tatraiva mē vasatu mānasarājahaṁsaḥ || 3 ||
śrēyaskarīti tavanāma gr̥ṇāti bhaktyā
śrēyāṁsi tasya sadanē ca karī purastāt |
kiṁ kiṁ na sidhyati sumaṅgalanāma mālāṁ
dhr̥tvā sukhaṁ svapiti śēṣatanau ramēśaḥ || 4 ||
śrēyaskarīti varadēti dayāparēti
vēdōdarēti vidhiśaṅkara pūjitēti |
vāṇīti śambhuramaṇīti ca tāriṇīti
śrīdēśikēndra karuṇēti gr̥ṇāmi nityam || 5 ||
śrēyaskarī prakaṭamēva tavābhidhānaṁ
yatrāsti tatra ravivatprathamānavīryaṁ |
brahmēndrarudramarudādi gr̥hāṇi saukhyaiḥ
pūrṇāni nāmamahimā prathitastrilōkyām || 6 ||
śrēyaskari praṇatavatsalatā tvayīti
vācaṁ śr̥ṇuṣva saralāṁ sarasāṁ ca satyām |
bhaktyā natō:’smi vinatō:’smi sumaṅgalē tvat-
pādāmbujē praṇihitē mayi sannidhatsva || 7 ||
śrēyaskarīcaraṇasēvanatatparēṇa
kr̥ṣṇēna bhikṣuvapuṣā racitaṁ paṭhēdyaḥ |
tasya prasīdati surārivimardanīya-
mambā tanōti sadanēṣu sumaṅgalāni || 8 ||
yathāmati kr̥tastutau mudamupaiti mātā na kiṁ
yathāvi bhavadānatō mudamupaiti pātraṁ na kiṁ |
bhavāni tava saṁstutiṁ viracituṁ nacāhaṁ
kṣamastathāpi mudamēṣyasi pradiśasīṣṭamamba tvarāt || 9 ||
iti śrēyaskarī stōtram ||
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowShreyaskari Stotram

READ
Shreyaskari Stotram
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
