
श्री वैद्यनाथष्टकम् PDF संस्कृत
Download PDF of Shri Vaidyanathashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री वैद्यनाथष्टकम् संस्कृत Lyrics
|| अष्टकम् ||
श्री राम सौमित्रिजतायुवेद
षडाननादित्य कुजार्चिताय।
श्री नीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ।
गङ्गा प्रवाहेन्दु जटाधराय
त्रिलोचनाय स्मरकालहन्त्रे।
समस्त देवैरभिपूजिताय
श्री वैद्यनाथाय नमः शिवाय ।
भक्तः प्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम्।
प्रत्यक्ष लीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ।
प्रभूतवातादि समस्तरोग
प्रनाशकत्रे मुनिवन्दिताय।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ।
वाक्श्रोत्र नेत्राङ्घ्रि विहीनजन्तोः
वाक्श्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ।
वेदान्तवेद्याय जगन्मयाय
योगीश्वरद्येय पदाम्बुजाय ।
त्रिमुर्तिरूपाय सहस्र नाम्ने
श्री वैद्यनाथाय नमः शिवाय ।
स्वतीर्थमृद् भस्म्भृतान्ग भाजां
पिशाच दुखार्थि भयापहाय।
आत्मस्वरूपाय शरीर भाजां
श्री वैद्यनाथाय नमः शिवाय ।
श्री नीलकण्ठाय वृषध्वजाय
स्रवगन्ध भस्माद्यपि शोभिताय।
सुपुत्रदारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ।
|| फलस्तुति ||
वालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ।।
। इति श्री वैद्यनाथाष्टकम सम्पूर्णं ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री वैद्यनाथष्टकम्

READ
श्री वैद्यनाथष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
