श्रीधर पंचक स्तोत्र PDF

श्रीधर पंचक स्तोत्र PDF

Download PDF of Shridhara Panchaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| श्रीधर पंचक स्तोत्र || कारुण्यं शरणार्थिषु प्रजनयन् काव्यादिपुष्पार्चितो वेदान्तेडिविग्रहो विजयदो भूम्यैकशृङ्गोद्धरः। नेत्रोन्मीलित- सर्वलोकजनकश्चित्ते नितान्तं स्थितः कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः। साङ्गाम्नायसुपारगो विभुरजः पीताम्बरः सुन्दरः कंसारातिरधोक्षजः कमलदृग्गोपालकृष्णो वरः। मेधावी कमलव्रतः सुरवरः सत्यार्थविश्वंभरः कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः। हंसारूढजगत्पतिः सुरनिधिः स्वर्णाङ्गभूषोज्जवलः सिद्धो भक्तपरायणो द्विजवपुर्गोसञ्चयैरावृतः। रामो दाशरथिर्दयाकरघनो गोपीमनःपूरितो कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः। हस्तीन्द्रक्षयमोक्षदो जलधिजाक्रान्तः प्रतापान्वितः कृष्णाश्चञ्चल-...

READ WITHOUT DOWNLOAD
श्रीधर पंचक स्तोत्र
Share This
श्रीधर पंचक स्तोत्र PDF
Download this PDF