शुक्रस्तोत्रम् ३ PDF संस्कृत
Download PDF of Shukrastotram3 Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
शुक्रस्तोत्रम् ३ संस्कृत Lyrics
|| शुक्रस्तोत्रम् ३ ||
ॐ कवीश्वर नमस्तुभ्यं हव्यकव्यविदां वर ।
उपासक सरस्वत्या मृतसञ्जीवनप्रिय ॥ १॥
दैत्यपूज्य नमस्तुभ्यं दैत्येन्द्रशासनाकर ।
नीतिशास्त्रकलाभिज्ञ बलिजीवप्रभावन ॥ २॥
प्रह्लादपरमाह्लाद विरोचनगुरो सित ।
आस्फूर्जज्जितशिष्यारे नमस्ते भृगुनन्दन ॥ ३॥
सुराशन सुरारातिचित्तसंस्थितिभावन ।
उशना सकलप्राणिप्राणाश्रय नमोऽस्तु ते ॥ ४॥
नमस्ते खेचराधीश शुक्र शुक्लयशस्कर ।
वारुण वारुणीनाथ मुक्तामणिसमप्रभ ॥ ५॥
क्षीबचित्त कचोद्भूतिहेतो जीवरिपो नमः ।
देवयानीययातीष्ट दुहितृस्थेयवत्सल ॥ ६॥
वह्निकोणपते तुभ्यं नमस्ते खगनायक ।
त्रिलोचन तृतीयाक्षिसंस्थित शुकवाहन ॥ ७॥
इत्थं दैत्यगुरोः स्तोत्रं यः स्मरेन्मानवः सदा ।
दशादौ गोचरे तस्य भवेद्विघ्नहरः सितः ॥ ८॥
सोमतुल्या प्रभा यस्य चासुराणां गुरुस्तथा ।
जेता यः सर्वशत्रूणां स काव्यः प्रीयतां मम ॥ ९॥
इति शुक्रस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशुक्रस्तोत्रम् ३
READ
शुक्रस्तोत्रम् ३
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
