
सुपर्ण स्तोत्रम् PDF संस्कृत
Download PDF of Suparna Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
सुपर्ण स्तोत्रम् संस्कृत Lyrics
|| सुपर्ण स्तोत्रम् ||
देवा ऊचुः ।
त्वं ऋषिस्त्वं महाभागः त्वं देवः पतगेश्वरः ।
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः ॥ १ ॥
त्वमिन्द्रस्त्वं हयमुखः त्वं शर्वस्त्वं जगत्पतिः ।
त्वं मुखं पद्मजो विप्रः त्वमग्निः पवनस्तथा ॥ २ ॥
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः ।
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः ॥ ३ ॥
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ।
त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम् ॥ ४ ॥
बलोर्मिमान् साधुरदीनसत्त्वः
समृद्धिमान् दुर्विषहस्त्वमेव ।
त्वत्तः सृतं सर्वमहीनकीर्ते
ह्यनागतं चोपगतं च सर्वम् ॥ ५ ॥
त्वमुत्तमः सर्वमिदं चराचरं
गभस्तिभिर्भानुरिवावभाससे ।
समाक्षिपन् भानुमतः प्रभां मुहुः
त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥ ६ ॥
दिवाकरः परिकुपितो यथा दहेत्
प्रजास्तथा दहसि हुताशनप्रभ ।
भयङ्करः प्रलय इवाग्निरुत्थितो
विनाशयन् युगपरिवर्तनान्तकृत् ॥ ७ ॥
खगेश्वरं शरणमुपागता वयं
महौजसं ज्वलनसमानवर्चसम् ।
तडित्प्रभं वितिमिरमभ्रगोचरं
महाबलं गरुडमुप्येत खेचरम् ॥ ८ ॥
परावरं वरदमजय्यविक्रमं
तवौजसा सर्वमिदं प्रतापितम् ।
जगत्प्रभो तप्तसुवर्णवर्चसा
त्वं पाहि सर्वांश्च सुरान् महात्मनः ॥ ९ ॥
भयान्विता नभसि विमानगामिनो
विमानिता विपथगतिं प्रयान्ति ते ।
ऋषेः सुतस्त्वमसि दयावतः प्रभो
महात्मनः खगवर कश्यपस्य ह ॥ १० ॥
स मा क्रुधः जगतो दयां परां
त्वमीश्वरः प्रशममुपैहि पाहि नः ।
महाशनिस्फुरित समस्वनेन ते
दिशोम्बरं त्रिदिवमियं च मेदिनी ॥ ११ ॥
चलन्ति नः खग हृदयानि चानिशं
निगृह्य तां वपुरिदमग्निसन्निभम् ।
तव द्युतिं कुपितकृतान्तसन्निभां
निशम्य नश्चलति मनोव्यवस्थितम् ॥ १२ ॥
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा ।
तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ १३ ॥
इति श्रीमन्महाभारते आदिपर्वणि सुपर्णस्तोत्रम् सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसुपर्ण स्तोत्रम्

READ
सुपर्ण स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
