स्वामिनाथ स्तोत्र PDF हिन्दी
Download PDF of Swaminatha Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
स्वामिनाथ स्तोत्र हिन्दी Lyrics
|| स्वामिनाथ स्तोत्र ||
श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम्।
श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम्।
भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम्।
श्रीवीरभद्रादिगणैः समेतं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं सुरसैन्यपालं शूरादिसर्वासुरसूदकं तम्।
विरिञ्चिविष्ण्वादिसुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम्।
मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं विबुधाग्र्यवन्द्यं विद्याधराराधितपादपद्मम्।
अहोपयोवीवधनित्यतृप्तं वन्दे गुहं तं गुरुरूपिणं नः।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowस्वामिनाथ स्तोत्र

READ
स्वामिनाथ स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
