
ताम्रपर्णी स्तोत्र PDF हिन्दी
Download PDF of Tamraparni Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
ताम्रपर्णी स्तोत्र हिन्दी Lyrics
|| ताम्रपर्णी स्तोत्र ||
या पूर्ववाहिन्यपि मग्ननॄणामपूर्ववाहिन्यघनाशनेऽत्र।
भ्रूमापहाऽस्माकमपि भ्रमाड्या सा ताम्रपर्णी दुरितं धुनोतु।
माधुर्यनैर्मल्यगुणानुषङ्गात् नैजेन तोयेन समं विधत्ते।
वाणीं धियं या श्रितमानवानां सा ताम्रपर्णी दुरितं धुनोतु।
या सप्तजन्मार्जितपाप- सङ्घनिबर्हणायैव नृणां नु सप्त।
क्रोशान् वहन्ती समगात्पयोधिं सा ताम्रपर्णी दुरितं धुनोतु।
कुल्यानकुल्यानपि या मनुष्यान् कुल्या स्वरूपेण बिभर्ति पापम्।
निवार्य चैषामपवर्ग दात्री सा ताम्रपर्णी दुरितं धुनोतु।
श्री पापनाशेश्वर लोकनेत्र्यौ यस्याः पयोलुब्धधियौ सदापि।
यत्तीरवासं कुरुतः प्रमोदात् सा ताम्रपर्णी दुरितं धुनोतु।
नाहं मृषा वच्मि यदीयतीरवासेन लोकास्सकलाश्च भक्तिम्।
वहन्ति गुर्वाङ्घ्रियुगे च देवे सा ताम्रपर्णी दुरितं धुनोतु।
जलस्य योगाज्जडतां धुनाना मलं मनस्थं सकलं हरन्ती।
फलं दिशन्ती भजतां तुरीयं सा ताम्रपर्णी दुरितं धुनोतु।
न जह्रुपीता न जटोपरुद्धा महीध्रपुत्र्यापि मुदा निषेव्या।
स्वयं जनोद्धारकृते प्रवृत्ता सा ताम्रपर्णी दुरितं धुनोतु।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowताम्रपर्णी स्तोत्र

READ
ताम्रपर्णी स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
