ताम्रपर्णी स्तोत्र PDF

Download PDF of Tamraparni Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| ताम्रपर्णी स्तोत्र || या पूर्ववाहिन्यपि मग्ननॄणामपूर्ववाहिन्यघनाशनेऽत्र। भ्रूमापहाऽस्माकमपि भ्रमाड्या सा ताम्रपर्णी दुरितं धुनोतु। माधुर्यनैर्मल्यगुणानुषङ्गात् नैजेन तोयेन समं विधत्ते। वाणीं धियं या श्रितमानवानां सा ताम्रपर्णी दुरितं धुनोतु। या सप्तजन्मार्जितपाप- सङ्घनिबर्हणायैव नृणां नु सप्त। क्रोशान् वहन्ती समगात्पयोधिं सा ताम्रपर्णी दुरितं धुनोतु। कुल्यानकुल्यानपि या मनुष्यान् कुल्या स्वरूपेण बिभर्ति पापम्। निवार्य चैषामपवर्ग दात्री सा ताम्रपर्णी दुरितं धुनोतु। श्री पापनाशेश्वर...

READ WITHOUT DOWNLOAD
ताम्रपर्णी स्तोत्र
Share This
Download this PDF