त्रिपुर सुंदरी अष्टक स्तोत्र PDF

Download PDF of Tripurasundari Ashtakam Hindi

MiscAshtakam (अष्टकम निधि)हिन्दी

|| त्रिपुर सुंदरी अष्टक स्तोत्र || कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं नितम्बजितभूधरां सुरनितम्बिनीसेविताम्। नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये। कदम्बवनवासिनीं कनकवल्लकीधारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम्। दयाविभवकारिणीं विशदरोचनाचारिणीं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये। कदम्बवनशालया कुचभरोल्लसन्मालया कुचोपमितशैलया गुरुकृपलसद्वेलया। मदारुणकपोलया मधुरगीतवाचालया कयापि घनलीलया कवचिता वयं लीलया। कदम्बवनमध्यगां कनकमण्डलोपस्थितां षडम्बुरुवासिनीं सततसिद्धसौदामिनीम्। विडम्बितजपारुचिं विकचचन्द्रचूडामणिं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये। कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम्। मदारुणविलोचनां मनसिजारिसम्मोहिनीं मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये। स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम्। घनस्तनभरोन्नतां गलितचूलिकां श्यामलां...

READ WITHOUT DOWNLOAD
त्रिपुर सुंदरी अष्टक स्तोत्र
Share This
Download this PDF