वैद्येश्वर अष्टक स्तोत्र PDF

वैद्येश्वर अष्टक स्तोत्र PDF

Download PDF of Vaidyeshwara Ashtaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| वैद्येश्वर अष्टक स्तोत्र || माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| उदितादित्यसङ्काशं क्षपाकरधरं वरम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| बालाम्बिकासमेतं च ब्राह्मणैः पूजितं...

READ WITHOUT DOWNLOAD
वैद्येश्वर अष्टक स्तोत्र
Share This
वैद्येश्वर अष्टक स्तोत्र PDF
Download this PDF