वल्लभपञ्चाक्षरस्तोत्रम् PDF संस्कृत
Download PDF of Vallabhapanchaksharastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
वल्लभपञ्चाक्षरस्तोत्रम् संस्कृत Lyrics
|| वल्लभपञ्चाक्षरस्तोत्रम् ||
श्रीवल्लवीवल्लभस्य वियोगाग्ने कृपाकर ।
अलौकिकनिजानन्द श्रीवल्लभ तवास्म्यहम् ॥ १॥
कृष्णाधरसुधाधारभरितावयवावृत ।
श्रीभागवतभावाब्धे श्रीवल्लभ तवास्म्यहम् ॥ २॥
भावात्मकस्वरूपार्तिभावसेवाप्रदर्शक ।
भाववल्लभ्यपादाब्ज श्रीवल्लभ तवास्म्यहम् ॥ ३॥
करुणायुतदृक्प्रान्तपातपातकनाशक ।
निःसाधनजनाधीश श्रीवल्लभ तवास्म्यहम् ॥ ४॥
मधुरास्यातिमधुरदृगन्त मधुराधर ।
स्वरूपमधुराकार श्रीवल्लभ तवास्म्यहम् ॥ ५॥
दीनतामात्रसन्तुष्ट दीनतामार्गबोधक ।
दीनतापूर्णहृदय श्रीवल्लभ तवास्म्यहम् ॥ ६॥
अङ्गीकृतकृतानेकापराधविहतिक्षम ।
गृहीतहस्तनिर्वाह श्रीवल्लभ तवास्म्यहम् ॥ ७॥
अशेषहरिदासैकसेवितस्वपदाम्बुज ।
अदेयफलदानर्थं श्रीवल्लभ तवास्म्यहम् ॥ ८॥
इति श्रीहरिदासोक्तं श्रीवलभपञ्चाक्षरस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवल्लभपञ्चाक्षरस्तोत्रम्
READ
वल्लभपञ्चाक्षरस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
