वेदव्यास अष्टक स्तोत्र PDF

वेदव्यास अष्टक स्तोत्र PDF

Download PDF of Vedavyasa Ashtaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| वेदव्यास अष्टक स्तोत्र || सुजने मतितो विलोपिते निखिले गौतमशापतोमरैः। कमलासनपूर्वकैस्स्ततो मतिदो मेस्तु स बादरायणः। विमलोऽपि पराशरादभूद्भुवि भक्ताभिमतार्थ सिद्धये। व्यभजद् बहुधा सदागमान् मतिदो मेस्तु स बादरायणः। सुतपोमतिशालिजैमिनि- प्रमुखानेकविनेयमण्डितः। उरुभारतकृन्महायशा मतिदो मेस्तु स बादरायणः। निखिलागमनिर्णयात्मकं विमलं ब्रह्मसुसूत्रमातनोत्। परिहृत्य महादुरागमान् मतिदो मेस्तु स बादरायणः। बदरीतरुमण्डिताश्रमे सुखतीर्थेष्टविनेयदेशिकः। उरुतद्भजनप्रसन्नहृन्मतिदो मेस्तु स बादरायणः। अजिनाम्बररूपया क्रियापरिवीतो मुनिवेषभूषितः। मुनिभावितपादपङ्कजो मतिदो मेस्तु स...

READ WITHOUT DOWNLOAD
वेदव्यास अष्टक स्तोत्र
Share This
वेदव्यास अष्टक स्तोत्र PDF
Download this PDF