वेंकटेश अष्टक स्तुति PDF

वेंकटेश अष्टक स्तुति PDF

Download PDF of Venkatesha Ashtaka Stuti Hindi

MiscStuti (स्तुति संग्रह)हिन्दी

|| वेंकटेश अष्टक स्तुति || यो लोकरक्षार्थमिहावतीर्य वैकुण्ठलोकात् सुरवर्यवर्य। शेषाचले तिष्ठति योऽनवद्ये तं वेङ्कटेशं शरणं प्रपद्ये। पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः। हंसात्मनादिष्ट- निजस्वभावस्तं वेङ्कटेशं शरणं प्रपद्ये। महाविभूतिः स्वयमेव यस्य पदारविन्दं भजते चिरस्य। तथापि योऽर्थं भुवि सञ्चिनोति तं वेङ्कटेशं शरणं प्रपद्ये। य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुङ्गम्। यत्पादमीक्षन्ति तरन्ति ते वै तं वेङ्कटेशं शरणं प्रपद्ये। प्रसीद लक्ष्मीरमण प्रसीद प्रसीद...

READ WITHOUT DOWNLOAD
वेंकटेश अष्टक स्तुति
Share This
वेंकटेश अष्टक स्तुति PDF
Download this PDF