विन्ध्येश्वरीस्तोत्रम् PDF संस्कृत
Download PDF of Vindhyeshvaristotra Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
विन्ध्येश्वरीस्तोत्रम् संस्कृत Lyrics
|| विन्ध्येश्वरीस्तोत्रम् ||
श्रीगणेशाय नमः ।
निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ १॥
त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ २॥
दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम् ।
वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥ ३॥
लसत्सुलोललोचनां लतासदेवरप्रदाम् । var जने सदा वरप्रदाम्
कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥ ४॥
करो मुदा गदाधरो शिवां शिवप्रदायिनीम् । var कराब्जदानदाधरां
वरावराननां शुभां भजामि विन्ध्यवासिनीम् ॥ ५॥
ऋषीन्द्रजामिनिप्रदां त्रिधास्यरूपधारिणीम् । var कपीन्द्रजामिनिप्रदां त्रिधास्वरूप
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥ ६॥
विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम् ।
महोदरे विशालिनीं भजामि विन्ध्यवासिनीम् ॥ ७॥
पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् । var सुरारिवंशखण्डिताम्
विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम् ॥ ८॥
॥ इति विन्ध्येश्वरीस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविन्ध्येश्वरीस्तोत्रम्
READ
विन्ध्येश्वरीस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
