विश्वनाथाष्टकस्तोत्रम् PDF

Download PDF of Vishvanath Ashtakastotram Sanskrit

ShivaStotram (स्तोत्र निधि)संस्कृत

॥ विश्वनाथाष्टकस्तोत्रम् ॥ आदिशम्भु-स्वरूप-मुनिवर-चन्द्रशीश-जटाधरं मुण्डमाल-विशाललोचन-वाहनं वृषभध्वजम् । नागचन्द्र-त्रिशूलडमरू भस्म-अङ्गविभूषणं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ गङ्गसङग-उमाङ्गवामे-कामदेव-सुसेवितं नादबिन्दुज-योगसाधन-पञ्चवक्तत्रिलोचनम् । इन्दु-बिन्दुविराज-शशिधर-शङ्करं सुरवन्दितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ ज्योतिलिङ्ग-स्फुलिङ्गफणिमणि-दिव्यदेवसुसेवितं मालतीसुर -पुष्पमाला -कञ्ज-धूप-निवेदितम् । अनलकुम्भ-सुकुम्भझलकत-कलशकञ्चनशोभितं श्रीनीलकण्ठहिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ मुकुटक्रीट-सुकनककुण्डलरञ्जितं मुनिमण्डितं हारमुक्ता-कनकसूत्रित-सुन्दरं सुविशेषितम् । गन्धमादन-शैल-आसन-दिव्यज्योतिप्रकाशनं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम् ॥ मेघडम्वरछत्रधारण-चरणकमल-विलासितं पुष्परथ-परमदनमूरति-गौरिसङ्गसदाशिवम् । क्षेत्रपाल-कपाल-भैरव-कुसुम-नवग्रहभूषितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम् ॥ त्रिपुरदैत्य-विनाशकारक-शङ्करं फलदायकं रावणाद्दशकमलमस्तक-पूजितं वरदायकम् । कोटिमन्मथमथन-विषधर-हारभूषण-भूषितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ मथितजलधिज-शेषविगलित-कालकूटविशोषणं ज्योतिविगलितदीपनयन-त्रिनेत्रशम्भु-सुरेश्वरम् । महादेवसुदेव-सुरपतिसेव्य-देवविश्वम्भरं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ रुद्ररूपभयङ्करं...

READ WITHOUT DOWNLOAD
विश्वनाथाष्टकस्तोत्रम्
Share This
Download this PDF