|| श्रीमद् इभरामपुर कृष्णार्याष्टकम् ||
(इभरामपुर कृष्णाचार्य गुरु स्तुतिः ।)
कृष्णोत्कष्ट दयापुष्ट कृष्णापति सुहृत्प्रियम् ।
दृष्टादृष्टप्रवक्तारं कृष्णाचार्य गुरुं भजे ॥ १॥
शुभदं सेवमानानां अभयप्रदमथिनाम् ।
इभरामपुरागारं कृष्णाचार्य गुरुं भजे ॥ २॥
रोगाद्युपद्रवार्तानां भोगायतन सौख्यदम् ।
योगायोगसमं शान्तं कृष्णाचार्य गुरुं भजे ॥ ३॥
भूतप्रेत ग्रहश्वेत वात पित्त व्रणादयः ।
भीतागच्छन्ति यस्मात्तं कृष्णाचार्य गुरुं भजे ॥ ४॥
श्रीभूदेवगणैः पूज्यं श्री भूमाधिषायुतम् ।
भूमीशादृष्टविभवं कृष्णाचार्य गुरुं भजे ॥ ५॥
भरतीशपदद्वन्द्व सारस भ्रमरायितम् ।
सुरवत्कान्तिसम्पन्नं कृष्णाचार्य गुरुं भजे ॥ ६॥
श्रीराघवेन्द्रचित्तज्ञं सारमात्तवदावदम् ।
दूरीकृतदुराचारं कृष्णाचार्य गुरुं भजे ॥ ७॥
शिष्टेष्टजनसन्तुष्टं वृष्णीशाङ्घ्रिसमाश्रितम् ।
कष्टनाशं स्वभक्तानां कृष्णाचार्य गुरुं भजे ॥ ८॥
अष्टश्लोकमयीम्मालां कृष्णाचार्य स्तवाभिदाम् ।
इष्टसिद्धिलबेत्सद्यो निष्ठयाजपकृन्नर ॥ ९॥
बालिशेनकृतामाला कालीनाथपदाम्बुजे ।
लोलषट्पदवद्भूषास्यात् सतां भजतां मुदे ॥ १०॥
इति कृष्णार्याष्टकं सम्पूर्णम् ।
॥ श्रीकृष्णार्पणमस्तु ॥
Found a Mistake or Error? Report it Now