Misc

श्रीमद् इभरामपुर कृष्णार्याष्टकम्

%e0%a4%b6%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%ae%e0%a4%a6%e0%a5%8d %e0%a4%87%e0%a4%ad%e0%a4%b0%e0%a4%be%e0%a4%ae%e0%a4%aa%e0%a5%81%e0%a4%b0 %e0%a4%95%e0%a5%83%e0%a4%b7%e0%a5%8d%e0%a4%a3%e0%a4%be%e0%a4%b0

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमद् इभरामपुर कृष्णार्याष्टकम् ||

(इभरामपुर कृष्णाचार्य गुरु स्तुतिः ।)

कृष्णोत्कष्ट दयापुष्ट कृष्णापति सुहृत्प्रियम् ।
दृष्टादृष्टप्रवक्तारं कृष्णाचार्य गुरुं भजे ॥ १॥

शुभदं सेवमानानां अभयप्रदमथिनाम् ।
इभरामपुरागारं कृष्णाचार्य गुरुं भजे ॥ २॥

रोगाद्युपद्रवार्तानां भोगायतन सौख्यदम् ।
योगायोगसमं शान्तं कृष्णाचार्य गुरुं भजे ॥ ३॥

भूतप्रेत ग्रहश्वेत वात पित्त व्रणादयः ।
भीतागच्छन्ति यस्मात्तं कृष्णाचार्य गुरुं भजे ॥ ४॥

श्रीभूदेवगणैः पूज्यं श्री भूमाधिषायुतम् ।
भूमीशादृष्टविभवं कृष्णाचार्य गुरुं भजे ॥ ५॥

भरतीशपदद्वन्द्व सारस भ्रमरायितम् ।
सुरवत्कान्तिसम्पन्नं कृष्णाचार्य गुरुं भजे ॥ ६॥

श्रीराघवेन्द्रचित्तज्ञं सारमात्तवदावदम् ।
दूरीकृतदुराचारं कृष्णाचार्य गुरुं भजे ॥ ७॥

शिष्टेष्टजनसन्तुष्टं वृष्णीशाङ्घ्रिसमाश्रितम् ।
कष्टनाशं स्वभक्तानां कृष्णाचार्य गुरुं भजे ॥ ८॥

अष्टश्लोकमयीम्मालां कृष्णाचार्य स्तवाभिदाम् ।
इष्टसिद्धिलबेत्सद्यो निष्ठयाजपकृन्नर ॥ ९॥

बालिशेनकृतामाला कालीनाथपदाम्बुजे ।
लोलषट्पदवद्भूषास्यात् सतां भजतां मुदे ॥ १०॥

इति कृष्णार्याष्टकं सम्पूर्णम् ।
॥ श्रीकृष्णार्पणमस्तु ॥

Found a Mistake or Error? Report it Now

Download श्रीमद् इभरामपुर कृष्णार्याष्टकम् PDF

श्रीमद् इभरामपुर कृष्णार्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App