|| श्रीयोगानन्दाचार्याष्टकम् ||
रामानन्दार्यशिष्यं च योगीन्द्रं योगिसेवितम् ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
जनानां मुक्तिदातारं भक्तियोगोपदेशतः ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
रामानन्दकृतानन्दभाष्यतत्त्वोपदेशकम् ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
ज्ञानवैराग्यपाथोधिं ज्ञानवैराग्यबोधकम् ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
राममन्त्रप्रदं नित्यं रामाराधनतत्परम् ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
प्राज्ञसिद्धविवादे च लब्धारं विजयश्रियः ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
वक्तारं च रहस्यानां मुक्तिदानां तपोनिधिम् ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मन्त्रमालोर्ध्वपुण्ड्रादिसंस्काराणां विधायकम् ।
योगानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीयोगानन्दाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now