Download HinduNidhi App
Misc

अष्ट महिषी कृष्ण स्तोत्र

Ashtamahishhe Krishna Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| अष्ट महिषी कृष्ण स्तोत्र ||

हृद्गुहाश्रितपक्षीन्द्र- वल्गुवाक्यैः कृतस्तुते।

तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते।

अत्युन्नताखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित।

सत्ययोजितसत्यात्मन् सत्यभामापते नमः।

जाम्बवत्याः कम्बुकण्ठालम्ब- जृम्भिकराम्बुज।

शम्भुत्र्यम्बकसम्भाव्य साम्बतात नमोऽस्तु ते।

नीलाय विलसद्भूषा- जलयोज्ज्वालमालिने।

लोलालकोद्यत्फालाय कालिन्दीपतये नमः।

जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे।

मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते।

बालनेत्रोत्सवानन्त- लीलालावण्यमूर्तये।

नीलाकान्ताय ते भक्तवालायास्तु नमो नमः।

भद्राय स्वजनाविद्यानिद्रा- विद्रवणाय वै।

रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः।

रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे।

लक्षणापतये नित्यं भिक्षुश्लक्ष्णाय ते नमः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
अष्ट महिषी कृष्ण स्तोत्र PDF

Download अष्ट महिषी कृष्ण स्तोत्र PDF

अष्ट महिषी कृष्ण स्तोत्र PDF

Leave a Comment