Download HinduNidhi App
Misc

क्रिमि संहार सूक्तम् (यजुर्वेदीय)

Krimi Samhara Suktam Krishna Yajurveda Sanskrit

MiscSuktam (सूक्तम संग्रह)संस्कृत
Share This

|| क्रिमि संहार सूक्तम् (यजुर्वेदीय) ||

अत्रि॑णा त्वा क्रिमे हन्मि ।
कण्वे॑न ज॒मद॑ग्निना ।

वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः ।
क्रिमी॑णा॒ग्ं॒ राजा᳚ ।
अप्ये॑षाग् स्थ॒पति॑र्ह॒तः ।
अथो॑ मा॒ताऽथो॑ पि॒ता ।
अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः ।
अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः ।
अथो॑ आ॒शाति॑का ह॒ताः ।
श्वे॒ताभि॑स्स॒ह सर्वे॑ ह॒ताः ॥ ३६

आह॒राव॑द्य ।
शृ॒तस्य॑ ह॒विषो॒ यथा᳚ ।
तत्स॒त्यम् ।
यद॒मुं य॒मस्य॒ जम्भ॑योः ।
आद॑धामि॒ तथा॒ हि तत् ।
खण्फण्म्रसि॑ ॥ ३७

ओं शान्तिः शान्तिः शान्तिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download क्रिमि संहार सूक्तम् (यजुर्वेदीय) PDF

क्रिमि संहार सूक्तम् (यजुर्वेदीय) PDF

Leave a Comment