Misc

अच्युताष्टकम् ३

Achyutashtakam3 Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अच्युताष्टकम् ३ ||

अच्युताच्युत हरे परमात्मन् राम कृष्ण पुरुषोत्तम विष्णो ।
वासुदेव भगवन्ननिरुद्ध श्रीपते शमय दुःखमशेषम् ॥ १॥

विश्वमङ्गल विभो जगदीश नन्दनन्दन नृसिंह नरेन्द्र ।
मुक्तिदायक मुकुन्द मुरारे श्रीपते शमय दुःखमशेषम् ॥ २॥

रामचन्द्र रघुनायक देव दीननाथ दुरितक्षयकारिन् ।
यादवेद्र यदुभूषण यज्ञ श्रीपते शमय दुःखमशेषम् ॥ ३॥

देवकीतनय दुःखदवाग्ने राधिकारमण रम्यसुमूर्ते ।
दुःखमोचन दयार्णवनाथ श्रीपते शमय दुःखमशेषम् ॥ ४॥

गोपिकावदनचन्द्रचकोर नित्य निर्गुण निरञ्जन जिष्णो ।
पूर्णरूप जय शङ्कर सर्व श्रीपते शमय दुःखमशेषम् ॥ ५॥

गोकुलेश गिरिधारण धीर यामुनाच्छतटखेलनवीर ।
नारदादिमुनिवन्दितपाद श्रीपते शमय दुःखमशेषम् ॥ ६॥

द्वारकाधिप दुरन्तगुणाब्धे प्राणनाथ परिपूर्ण भवारे ।
ज्ञानगम्य गुणसागर ब्रह्मन् श्रीपते शमय दुःखमशेषम् ॥ ७॥

दुष्टनिर्दलन देव दयालो पद्मनाभ धरणीधरधारिन् ।
रावणान्तक रमेश मुरारे श्रीपते शमय दुःखमशेषम् ॥ ८॥

अच्युताष्टकमिदं रमणीयं निर्मितं भवभयं विनिहन्तुम् ।
यः पठेद्विषयवृत्तिनिवृत्तिर्जन्मदुःखमखिलं स जहाति ॥ ९॥

इति श्रीशङ्करभगवत्पादकृतम् अच्युताष्टकं ३ सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download अच्युताष्टकम् ३ PDF

अच्युताष्टकम् ३ PDF

Leave a Comment

Join WhatsApp Channel Download App