Misc

गौरीकृता अम्बिकेशशिवस्तुतिः

Ambikeshashivastutihgaurikrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गौरीकृता अम्बिकेशशिवस्तुतिः ||

(अम्बिकेशशिवस्तुतिः)
हर हर शङ्कर चन्द्रशेखर प्रमथाधीश्वर विश्वनाथ शम्भो ।
करुणारससारशोभिताङ्गाङ्गदकाहीश्वर देवदेव पाहि (देव पाहि पाहि) ॥ ५४॥

अम्बिकेश गगनातिगमौले लम्बितोरुजटयाखिलकाश ।
व्योमकेश विनतार्तिविनाश नागभूषणक (नागभूष नग) कार्मुकपाणे ॥ ५५॥

हरिबाणामलपद्मनेत्र शम्भो कृतदक्षाध्वरशिक्षवीक्षण ।
दग्धकामपुरवर्ग मदोद्यत्कुम्भिकुम्भदलनामलपाद ॥ ५६॥

गिरिराजसुता(सुतां)जटोरुबन्ध ह्यव (अव) मां घोरतपोभिरुग्रदेहाम् ।
भव भीमोग्र कपालमालजालिन्करशूलामलभूतिभूषिताङ्ग ॥ ५७॥

त्यद(त्वद)पाङ्गततिप्रभूतकामा किमिहेहामि
तवावृतेर्ममाद्य (तवादृतेऽहमाद्य, तवादते(?)ऽहमद्य) ।
गणनाथषडाननादिसेव्य प्रकटापारश्रुतीभिरीड्यपाद ॥ ५८॥

दहरगगनसंस्थ विश्वनाथ (विश्वधाम) प्रमथाधीश नतास्मि ते पदाब्जम् ॥ ५९॥

– –
(पूजाफलवर्णनम्) –
स्कन्दः –
इत्थं सम्पूज्य सा देवी कैलासाचलमूर्धनि ।
अम्बिकेशं महालिङ्गमम्बिकाभक्तितत्परा ॥ ६०॥

प्रणनाम मुहुर्भक्त्या दृष्ट्वा लिङ्गमुपातेः ।
महानन्दाम्बुधौ मग्ना नान्यज्जानाति किञ्चन ॥ ६१॥

एवं तत्रार्चनरता द्वाद शाब्दं किलाम्बिका ।
त्रिकालं सावधानेन प्रदोषेषु विशेषतः ॥ ६२॥

महाकैलासशैलाग्रेचाम्बिकेशशिवालये ।
(महाकैलासशैलाग्रेऽप्यम्बिकेशशिवालये ।)
अपूजयत्तदा देवीचाम्बिकेशं द्विजोत्तम ॥ ६३॥

नक्ताशनरता देवी स्वससखीभिः परीवृता ।
तरुणेन्दुकलामौलिलिङ्गं सम्पश्यती सदा ॥ ६४॥

निनाय सा क्षपास्तत्र महादेवी सदा मुदा ।
स्वयं सखीभिः सहिता कुसुमापचयोद्यता ॥ ६५॥

कैलासमौलिविपिने पुष्पसारयुते तदा ।
फुल्लानिनीषुः (फुल्लाब्जिनीषु) सततं पङ्कजाहरणादरा ॥ ६६॥

बिल्वकण्टकनुन्नापि स्वयमेवाहरच्छिवा ।
फलानि स्वादुभूतानि समाहृत्याम्बिकेश्वरे (अम्बिकेश्वरम्) ॥ ६७॥

निवेद्याश्नाति (निनेद्य स्नाति) नियतं सखीभिः सहिता शिवा ।
यन्निवेदितमीशाने तदश्नाति कुतूहलात् ॥ ६८॥

पवित्रं शिवनैवेद्यं ज्ञानप्रदमनुत्तमम् ।
जितामृतरसास्वादं (जितामृतरसंस्वादु) पापसङ्घविनाशनम् ॥ ६९॥

आस्वाद्य शिवनैवेद्यं जलमन्नं फलादिकम् ।
देवी हृष्टतरा नित्यमष्टमूर्त्यर्चने रता ॥ ७०॥

स्वतपोत्धं कष्टजालं जहौ लिङ्गसमर्चनात् ॥ ७१॥

देव्या कैलासमौलौ सततपरिचितापारपूजाप्रभावैः
तुष्टश्चैवाम्बिकेशो गुणगणसहितः (गणगणसहितः)
प्रदुरासीन्महेशः (प्रादुरासीन्महेशः)।
देवीं वीक्ष्य मुदाह गाढभुजकैरालिङ्ग्य धन्येऽम्बिके
को वेत्ति प्रभवं (प्रसभं) ममेष्टद महालिङ्गार्चनायाः फलम् ॥ ७२॥

॥ इति शिवरहस्यान्तर्गते भवाख्ये गौरीकृता अम्बिकेशशिवस्तुतिः ॥

Found a Mistake or Error? Report it Now

Download गौरीकृता अम्बिकेशशिवस्तुतिः PDF

गौरीकृता अम्बिकेशशिवस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App