अनन्तकृतं श्रीकृष्णस्तोत्रम् PDF संस्कृत
Download PDF of Anantakrritamshrikrrishnastotram Sanskrit
Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अनन्तकृतं श्रीकृष्णस्तोत्रम् संस्कृत Lyrics
|| अनन्तकृतं श्रीकृष्णस्तोत्रम् ||
अनन्त उवाच ।
त्वमनन्तो हि भगवन्नाहमेव कलांशकः ।
विश्वैकस्थे क्षुद्रकूर्मे मशकोऽहं गजे यथा ॥ २४॥
असङ्ख्यशेषाः कूर्माश्च ब्रह्मविष्णुशिवात्मकाः ।
असङ्ख्यानि च विश्वानि तेषामीशः स्वयं भवान् ॥ २५॥
अस्माकमीदृशं नाथ सुदिनं क्व भविष्यति ।
स्वप्नादृष्टश्च यश्चेशः स दृष्टः सर्वजीविनाम् ॥ २६॥
नाथ प्रयासि गोलोकं पूतां कृत्वा वसुन्धराम् ।
तामनाथां रुदन्तीं च निमग्नां शोकसागरे ॥ २७॥
इति ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वभागे
एकोनत्रिंशाधिकशततमाध्यायान्तर्गतं अनन्तकृतं
श्रीकृष्णस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअनन्तकृतं श्रीकृष्णस्तोत्रम्
READ
अनन्तकृतं श्रीकृष्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
