|| श्रीअनुभवानन्दाचार्याष्टकम् ||
रक्षकं वैष्णवानां च धर्मवारिधिवर्धकम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ १॥
रामानन्दकृतानन्दभाष्याब्जस्य प्रभाकरम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ २॥
भक्तिगङ्गाप्रवाहेण मुक्तिदं लोकपावनम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
विशिष्टान्द्वैतवादेन वादिवादापसारकम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
सर्वसिद्धिप्रदातारं सिद्धेन्द्रं सिद्धसेवितम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
मुद्रोर्ध्वपुण्ड्रमालादे रक्षकं परमं बुधम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
श्रीगीतार्थसुधाकारं सदाचारोपदेशकम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
त्रयाणा च रहस्यानां भव्यव्याख्याविधायिनम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीअनुभवानन्दाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now