Misc

अष्ट महिषी कृष्ण स्तोत्र

Ashtamahishhe Krishna Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अष्ट महिषी कृष्ण स्तोत्र ||

हृद्गुहाश्रितपक्षीन्द्र- वल्गुवाक्यैः कृतस्तुते।

तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते।

अत्युन्नताखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित।

सत्ययोजितसत्यात्मन् सत्यभामापते नमः।

जाम्बवत्याः कम्बुकण्ठालम्ब- जृम्भिकराम्बुज।

शम्भुत्र्यम्बकसम्भाव्य साम्बतात नमोऽस्तु ते।

नीलाय विलसद्भूषा- जलयोज्ज्वालमालिने।

लोलालकोद्यत्फालाय कालिन्दीपतये नमः।

जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे।

मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते।

बालनेत्रोत्सवानन्त- लीलालावण्यमूर्तये।

नीलाकान्ताय ते भक्तवालायास्तु नमो नमः।

भद्राय स्वजनाविद्यानिद्रा- विद्रवणाय वै।

रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः।

रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे।

लक्षणापतये नित्यं भिक्षुश्लक्ष्णाय ते नमः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
अष्ट महिषी कृष्ण स्तोत्र PDF

Download अष्ट महिषी कृष्ण स्तोत्र PDF

अष्ट महिषी कृष्ण स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App