बाल मुकुंद पंचक स्तोत्र PDF

Download PDF of Bala Mukunda Panchaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| बाल मुकुंद पंचक स्तोत्र || अव्यक्तमिन्द्रवरदं वनमालिनं तं पुण्यं महाबलवरेण्यमनादिमीशम्। दामोदरं जयिनमद्वयवेदमूर्तिं बालं मुकुन्दममरं सततं नमामि। गोलोकपुण्यभवने च विराजमानं पीताम्बरं हरिमनन्तगुणादिनाथम्। राधेशमच्युतपरं नरकान्तकं तं बालं मुकुन्दममरं सततं नमामि। गोपीश्वरं च बलभद्रकनिष्ठमेकं सर्वाधिपं च नवनीतविलेपिताङ्गम्। मायामयं च नमनीयमिळापतिं तं बालं मुकुन्दममरं सततं नमामि। पङ्केरुहप्रणयनं परमार्थतत्त्वं यज्ञेश्वरं सुमधुरं यमुनातटस्थम्। माङ्गल्यभूतिकरणं मथुराधिनाथं बालं मुकुन्दममरं सततं नमामि। संसारवैरिणमधोक्षजमादिपूज्यं...

READ WITHOUT DOWNLOAD
बाल मुकुंद पंचक स्तोत्र
Share This
Download this PDF