|| श्रीबलरामस्तुतिः ||
निष्पात्याशु हिमांशुमण्डलमधः पीत्वा तदन्तः सुधां
कृत्वैनं चषकं हसन्निति हलापानाय कौतूहलात् ।
भो देव द्विजराजि मादृशि सुरास्पर्शोऽपि न श्रेयसे
मां मुञ्चेति तदर्थितो हलधरः पायादपायाज्जगत् ॥ १॥
प्रेमोन्नामितरेवतीमुखगतामास्वाद्य कादम्बरीं
उन्मत्तं क्वचिदुत्पतत्क्वचिदपि भ्राम्यत्क्वचित्प्रस्खलत् ।
रक्तापाङ्गमधीरलाङ्गलमलिश्यामाम्बराडम्बरं
क्लेशं नः कवलीकरोतु सकलं पाकाभिरामं महः ॥ २॥
उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले
हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम् ।
नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं
गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये ॥ ३॥
इति श्रीबलरामस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now