|| भक्तशरणस्तोत्रम् ||
‘
श्रीगणेशाय नमः ॥
आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ १॥
द्रष्टॄंस्तवोत्सवस्य हि लोकान्यपात्तथा मृत्योः ।
भा भीरस्त्विति शम्भो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ २॥
प्रकरोति करुणयाऽऽर्द्रान् शम्भुर्नम्रानिति प्रबोधाय ।
धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥ ३॥
आद्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसम्बोधकृते जनानाम् ।
आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ ४॥
बाणार्चने भगवतः परमेश्वरस्य
प्रीतिभवेन्निरुपमेति यतः पुराणैः ।
सम्बोध्यते परशिवस्य ततः करोति
बाणार्चनं जगति भक्तियुता जनालिः ॥ ५॥
यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे ।
तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥ ६॥
इति भक्तशरणस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now