भुवनेश्वरी पंचक स्तोत्र PDF

Download PDF of Bhuvaneshwari Panchaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| भुवनेश्वरी पंचक स्तोत्र || प्रातः स्मरामि भुवनासुविशालभालं माणिक्यमौलिलसितं सुसुधांशुखण्दम्। मन्दस्मितं सुमधुरं करुणाकटाक्षं ताम्बूलपूरितमुखं श्रुतिकुन्दले च। प्रातः स्मरामि भुवनागलशोभिमालां वक्षःश्रियं ललिततुङ्गपयोधरालीम्। संविद्घटञ्च दधतीं कमलं कराभ्यां कञ्जासनां भगवतीं भुवनेश्वरीं ताम्। प्रातः स्मरामि भुवनापदपारिजातं रत्नौघनिर्मितघटे घटितास्पदञ्च। योगञ्च भोगममितं निजसेवकेभ्यो वाञ्चाऽधिकं किलददानमनन्तपारम्। प्रातः स्तुवे भुवनपालनकेलिलोलां ब्रह्मेन्द्रदेवगण- वन्दितपादपीठम्। बालार्कबिम्बसम- शोणितशोभिताङ्गीं बिन्द्वात्मिकां कलितकामकलाविलासाम्। प्रातर्भजामि भुवने तव नाम रूपं भक्तार्तिनाशनपरं परमामृतञ्च।...

READ WITHOUT DOWNLOAD
भुवनेश्वरी पंचक स्तोत्र
Share This
Download this PDF