Misc

श्रीचिदम्बरेशस्तुतिः

Chidambareshastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीचिदम्बरेशस्तुतिः ||

कल्याणमूर्तिं कनकाद्रिचापं
कान्तासमाक्रान्तनिजार्धदेहम् ।
कालान्तकं कामरिपुं पुरारिं
चिदम्बरेशं हृदि भावयामि ॥ १॥

विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥ २॥

विश्वेश्वरं नित्यमनन्तरूपं
बालेन्दुचूडं सुरवन्द्यपादम् ।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि ॥ ३॥

विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं सुरवैरिशत्रुम् ।
कुबेरमित्रं जगदेकपात्रं
चिदम्बरेशं हृदि भावयामि ॥ ४॥

कैलासवासं जगतामधीशं
मुरारिमित्रं पुरुहूतवन्द्यम् ।
महेशमूर्तिं सुरसेव्यमानं
चिदम्बरेशं हृदि भावयामि ॥ ५॥

कर्पूरगात्रं कमनीयपात्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पशत्रुं कमलेशमित्रं
चिदम्बरेशं हृदि भावयामि ॥ ६॥

त्वमेव बन्धुस्त्वयि भाति सर्वं
अनेकरूपं परमन्त्रमेकम् ।
पिनाकपाणिं भयनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥ ७॥

कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतिवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥ ८॥

॥ इति श्रीचिदम्बरेशस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download श्रीचिदम्बरेशस्तुतिः PDF

श्रीचिदम्बरेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App