|| श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः ||
भवाम्भोधिपारे नयन्तं स्वभक्तान्
कृपापूरपूर्णैरपाङ्गैः स्वकीयैः ।
समस्तागमान्तप्रगीतापदानं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ १॥
चतुर्विंशदर्णस्य मन्त्रोत्तमस्य
प्रजापाद्दृढं वश्यभावं समेत्य ।
प्रयच्छत्यरं यश्च विद्याममोघां
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ २॥
जडायापि विद्यां प्रयच्छन्तमाशु
प्रपन्नार्तिविध्वंसदक्षाभिधानम् ।
जराजन्ममृत्यून्हरन्तं प्रमोदात्
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ३॥
यमाराध्य पद्माक्षपद्मोद्भवाद्याः
सुराग्र्याः स्वकार्येषु शक्ता बभूवुः ।
रमाभारतीपार्वतीस्तूयमानं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ४॥
सुधासूतिबालोल्लसन्मौलिभागं
सुधाकुम्भमालालसत्पाणिपद्मम् ।
सपुत्रं सदारं सशिष्यं सवाहं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ५॥
गजास्याग्निभूसेव्यपादारविन्दं
गजाश्वादिसम्पत्तिहेतुप्रणामम् ।
निजानन्दवाराशिराकासुधांशुं
शुचीन्द्वर्कनेत्रं भजे दक्षिणास्यम् ॥ ६॥
गुणान्षट्शमादीनिहामुत्र भोगे
विरक्तिं विवेकं ध्रुवानित्ययोश्च ।
मुमुक्षां च शीघ्रं लभेत प्रसादा-
त्तमानन्दकन्दं भजे दक्षिणास्यम् ॥ ७॥
जडो जन्ममूकोऽपि यन्मन्त्रजप्तुः
करस्पर्शनात्स्यात्सुराचार्यतुल्यः ।
तमज्ञानवारान्निधेर्बाडवाग्निं
मुदा सर्वकालं भजे दक्षिणास्यम् ॥ ८॥
जहौ मृत्युभीतिं यदीयाङ्घ्रिपद्मं
सदा पूजयित्वा मृकण्डोस्तनूजः ।
तमद्रीन्द्रकन्यासमाश्लिष्टदेहं
कृपावारिराशिं भजे दक्षिणास्यम् ॥ ९॥
पुरा कामयाना पतिं स्वानुरूपां
चरित्वा तपो दुष्करं शैलकन्या ।
अवापादराद्या रुचा कामगर्वं
हरन्तं तमन्तर्भजे दक्षिणास्यम् ॥ १०॥
यदीयाङ्घ्रिसेवापराणां नराणां
सुसाध्या भवेयुर्जवात्सर्वयोगाः ।
हठाद्याः शिवान्ता यमाद्यङ्गयुक्ता
मुदा सन्ततं तं भजे दक्षिणास्यम् ॥ ११॥
वटागस्य मूले वसन्तं सुरस्त्री-
कदम्बैः सदा सेव्यमानं प्रमोदात् ।
वरान् कामितान्नम्रपङ्क्त्यै दिशन्तं
दयाजन्मभूभिं भजे दक्षिणास्यम् ॥ १२॥
विधूताभिमानैस्तनौ चक्षुरादा-
वहन्त्वेन सम्प्राप्यमेकाग्रचित्तैः ।
यतीन्द्रैर्गुरुश्रेष्ठविज्ञाततत्त्वै-
र्महावाक्यगूढं भजे दक्षिणास्यम् ॥ १३॥
शुकाद्या मुनीन्द्रा विरक्ताग्रगण्याः
समाराध्य यं ब्रह्मविद्यामवापुः ।
तमल्पार्चनातुष्टचेतोऽम्बुजातं
चिदानन्दरूपं भजे दक्षिणास्यम् ॥ १४॥
श्रुतेर्युक्तितश्चिन्तनाद्ध्यानयोगा-
द्भवेद्यस्य साक्षात्कृतिः पुण्यभाजाम् ।
अखण्डं सदानन्दचिद्रूपमन्तः
सदाहं मुदा तं भजे दक्षिणास्यम् ॥ १५॥
सुवर्णाद्रिचापं रमानाथबाणं
दिनेशेन्दुचक्रं धरास्यन्दनाग्र्यम् ।
विधिं सारथिं नागनाथं च मौर्वीं
प्रकुर्वाणमीशं भजे दक्षिणास्यम् ॥ १६॥
कराम्भोरुहैः पुस्तकं बोधमुद्रां
सुधापूर्णकुम्भं स्रजं मौक्तिकानाम् ।
दधानं धराधीशमौलौ शयानं
शशाङ्कार्धचूडं भजे दक्षिणास्यम् ॥ १७॥
कलादानदक्षं तुलाशून्यवक्त्रं
शिलादात्मजेड्यं वलारातिपूज्यम् ।
जलाद्यष्टमूर्तिं कलालापयुक्तं
फलालिं दिशन्तं भजे दक्षिणास्यम् ॥ १८॥
यदालोकमात्रान्नतानां हृदब्जे
शमाद्या गुणाः सत्वरं सम्भवन्ति ।
प्रणम्रालिचेतःसरोजातभानुं
गुरुं तं सुरेड्यं नमामो भजामः ॥ १९॥
पिनद्धानि भक्त्याख्यसूत्रेण कण्ठे
सदेमानि रत्नानि धत्ते दृढं यः ।
मुदा मुक्तिकान्ता द्रुतं तं वृणीते
स्वयं शान्तिदान्तिप्रमुख्यालियुक्ता ॥ २०॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः सम्पूर्णा ।
Found a Mistake or Error? Report it Now