|| श्रीदत्तगोरक्षनाथकवचस्तवराजः ||
श्रीगणेशाय नमः ।
श्रीदत्तात्रेयाय नमः ।
ॐ नमो दत्तगोरक्षनाथाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
पूर्वायै इन्द्राय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
आग्नेय्यै अग्नेदेवतायै नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
दक्षिणायै यमाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
नैरृत्यै निरृतिनाथाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
पश्चिमे वरुणाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
वायव्यां वायवे नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
उत्तराशायां कुबेराय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
ईशान्यां ईश्वराय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
ऊर्ध्वायां अर्थश्वेदपाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
अधो दिशि भूमिदेवतायै नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
मध्ये प्रकाशा ज्योतिदेवतायै नमः ॥
पार्वत्युवाच –
नमस्ते देवदेवेश विश्वव्यापिन्महेश्वर ।
श्रीदत्तगोरक्षकवचं स्तवराजं वद प्रभो ॥ १॥
श्री ईश्वर उवाच –
शृणु शैलसुते सत्यसिद्धमार्गमयोदितम् ।
ज्ञानविज्ञानमार्गेण जीवन्मुक्तो भवेन्नरः ॥ २॥
सर्वज्ञत्वं कार्यसिद्धिं लभते वरमुत्तमम् ।
वाक्सिद्धिं योगसिद्धिं च लभते चिन्तितार्थकम् ॥ ३॥
न दुष्टेभ्यः प्रदातव्यं न दातव्यं कुलेश्वरि ।
निष्प्रपञ्चाय शिष्याय दद्यात्सविधिपूर्वकम् ॥ ४॥
रहस्यातिरहस्यं च मम वक्त्राद्विनिर्गतम् ।
एकान्ते निर्जले रम्ये सरित्सिन्धुतटे नगे ॥ ५॥
बिल्वस्थलालये जप्त्वा कुलमार्गे शुभस्थले ।
सर्वसिद्धेश्वरो साक्षात्प्राप्यते नात्र संशयः ॥ ६॥
पार्वत्युवाच –
अल्पायासेन देवेश पठेन्नित्यं स लभ्यते ।
दत्तगोरक्षकवचं स्तवराजं मयोदितम् ॥ ७॥
न्यासं ध्यानं च संयुक्तो जपपूजा विशेषतः ।
सर्वसिद्धिप्रदो नित्यं मयानुग्रहकारकम् ॥ ८॥
श्री ईश्वर उवाच –
तव भक्ताय शान्ताय पठनाच्चिन्तितं लभेत् ।
सुरासुरजनाग्रे च न मया कथितं प्रिये ॥ ९॥
ॐ अस्य श्रीदत्तगोरक्षकवचमन्त्रस्य सदाशिव ऋषिः ।
अनुष्टुप्छन्दः । श्रीदत्तात्रेयगोरक्षपरमात्मा देवता ।
ॐ बीजम् । अनुभव शक्तिः ।
श्रीदत्तगोरक्षप्रसादसिद्धर्थे जपे विनियोगः ॥ १०॥
अथ करन्यासः ।
ॐ द्रां घ्रां अङ्गुष्ठाभ्यां नमः ॥
ॐ तं रं तर्जनीभ्यां नमः ॥
ॐ त्रं क्षं मध्यमाभ्यां नमः ॥
ॐ अं नं अनामिकाभ्यां नमः ॥
ॐ बं थं कनिष्ठिकाभ्यां नमः ॥
ॐ द्रां ह्रीं करतलकरपृष्ठाभ्यां नमः ॥ ११॥
अथ हृदयादिन्यासः ।
ॐ द्रां घ्रां हृदयाय नमः ।
ॐ तं रं शिरसे स्वाहा ।
ॐ त्रं क्षं शिखायै वषट् ।
ॐ अं नं कवचाय हुम् ।
ॐ बं थं नेत्रत्रयाय वौषट् ।
ॐ द्रां ह्रीं अस्राय फट् ॥ इति दिग्बन्धः ॥
सर्वरक्षणार्थे सर्वसिद्ध्यर्थे जपे विनियोगः ॥ १२॥
॥ अथ गायत्री ॥
ॐ आदिरूपाय विद्महे ॐ अनादिरूपाय धीमहि ।
तन्नो दत्तगोरक्षप्रचोदयात् ॥ १३॥
॥ अथ मन्त्रः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ॥
इति जप्त्वा शतत्रयम् ॥ १४॥
॥ अथ ध्यानम् ॥
दिगम्बरं त्रिगुणात्मकं नारायणं निरञ्जनं योगेश्वरम् ॥
ॐ अनादिनाथं सर्वव्यापियोगिं सकलेश्वरम् ॥
चिन्मयं ज्योतिरूपं निराधारं सोऽहं ब्रह्मसनातनम् ॥
घोररूपं महाघोरं अष्टाङ्गयोगसिद्धिसिद्धेश्वरम् ॥ १५॥
ॐ नमो भगवते दत्तात्रेयाय विष्णवे ।
गुरुपरमात्मने वासुदेवाय नमोऽस्तुते ।
ॐ नमो गोरक्षनाथाय रुद्राय त्रैलोक्याधिपतये ।
जितेन्द्रियाय सनातनाय नमोऽस्तुते ॥ १६॥
शिखायां पातु गोरक्षं ब्रह्मरन्ध्रेच दत्तकम् ।
भाले गोरक्षनाथश्च दत्तात्रेयो भुवस्थले ॥ १७॥
चक्षुभ्यां घोरयोगीन्द्र गर्भयोगीन्द्र कर्णकौ ।
पाहि मां दत्तगोरक्ष वामदक्षिणनासिकाम् ॥ १८॥
मुखे गोरक्षनाथं च दत्तं चैवाधरोष्ठके ।
जिह्वाया पातु गोरक्षं दन्तान्पातु चिबुत्रकम् ॥ १९॥
अनसूयासुतं कण्ठे गोरक्षं कण्ठपृष्ठके ।
वामदक्षिणहस्तौ च दत्तगोरक्ष पाहि माम् ॥ २०॥
सत्सेना हृदये पातु दत्तगोरक्षदैवतम् ।
कट्या नाभिं च मां पातु दत्तगोरक्ष योगिनाम् ॥ २१॥
ऊरौ जङ्घादिलिङ्गातं पातु गोरक्षदत्तकम् ।
पादौ पादतलान्तं च दत्तगोरक्ष पाहिमाम् ॥ २२॥
मस्तकापादपर्यन्तं आपादतलमस्तकम् ।
दत्तात्रेयं च गोरक्षं पातु मां सर्वतस्तनुः ॥ २३॥
दिशाष्टौ च तथाऽऽकाशं पाताले विदिशाष्टके ।
दिवारात्रौ त्रिवेलायां दत्तगोरक्ष पाहि माम् ॥ २४॥
जलाग्निघोरयुद्धे च शस्त्रघाते विषत्तके ।
रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २५॥
मन्त्रादि यन्त्रतन्त्राणां कल्पकोटिन्यकृत्तिमम् ।
रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २६॥
अग्निपार्थे चौरसर्पे व्याघ्रदुष्टभये वने ।
रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २७॥
भूतप्रेतपिशाचोग्रकूष्माण्डा भैरवादयः ।
डाकिनीशाकिनीकृत्या पादगोरक्षदत्तकम् ॥ २८॥
स्वर्गपातालभूलोके यत्र यत्र भवेत्शिवम् ।
तत्र रक्षतु गोरक्षं दत्तात्रेयश्च पातु माम् ॥ २९॥
ॐ नमो देवदेवेश नमो देवाधिनायक ।
नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥ ३०॥
नमो ऋग्वेदरूपाय नमो यजुस्वरूपिणे ।
नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥ ३१॥
नमो सामस्वरूपाय नमोऽथर्वणरूपिणे ।
नमोऽस्तु नवनाथाय नमो षोडशसिद्धये ॥ ३२॥
नमो अनादिदेवाय नमो आदिस्वरूपिणे ।
नमो वेदस्वरूपाय नमो सिद्धान्तरूपिणे ॥ ३३॥
नमो निर्मलरूपाय नमो चिन्मयव्यापिने ।
नमो विद्युत्स्वरूपाय नमो ज्योतिस्वरूपिणे ॥ ३४॥
नमो अघोररूपाय नमो निष्कर्मरूपिणे ।
नमो विश्वस्वरूपाय नमो सर्वस्वरूपिणे ॥ ३५॥
नमो अनन्तरूपाय नमो बोधस्वरूपिणे ।
नमो सकलस्वरूपाय नमो वज्रस्वरूपिणे ॥ ३६॥
नमो कल्मषनाशाय नमो पापप्रणाशिने ।
नमो चारुस्वरूपाय नमो दिव्यस्वरूपिणे ॥ ३७॥
नमो दुष्टप्रणाशाय नमो दैत्यान्तकाय च ।
नमो अधर्मनाशाय नमो धर्मस्वरूपिणे ॥ ३८॥
नमो निष्कर्मरूपाय नमो कर्मान्तकाय च ।
नमो भस्माङ्गरागाय नमो दिगम्बराय च ॥ ३९॥
नमो सुस्मितवक्त्राय नमो सुस्मितलोचन ।
नमो द्वेषविनाशाय नमो क्रोधान्तकाय च ॥ ४०॥
नमो निःशङ्करूपाय नमो वैराग्यरूपिणे ।
नमो मङ्गलरूपाय नमो कल्याणरूपिणे ॥ ४१॥
ऋद्धिसिद्धिफलं दाता भुक्तिमुक्तिप्रदायकम् ।
नमोऽस्तु दत्तगोरक्षं संसारार्णवतारणम् ॥ ४२॥
इति दत्तस्तवं दिव्यं दत्तगोरक्षकं शुभम् ।
पठनाल्लभते शैवं वाक्सिद्धिर्देहसिद्धिदम् ॥ ४३॥
योगसिद्धिः सर्वसिद्धिः इष्टसिद्धिर्लभन्ति च ।
दुष्टदानवसंहर्ता निर्भयो जायते नरः ॥ ४४॥
न मृत्युर्न जरा रोगं निर्भयो जायते नरः ।
तत्रैव विजयो लाभो यत्र तिष्ठति साधकः ॥ ४५॥
स्वशक्तिसहितादेव नवनाथेषु बोधना ।
सगणशक्तिसहिता देव प्रसन्नसङ्क्रमात् ॥ ४६॥
ॐ नमो दत्तात्रेयाय नमो नमोऽस्तु
ॐ विष्णुस्वरूपाय नमो नमोऽस्तु ।
ॐ नमो गोरक्षनाथाय नमो नमस्ते
ॐ शिवस्वरूपाय नमो नमस्ते ॥ ४७॥
इति श्रीरुद्रयामले श्रीईश्वरपार्वतीसंवादे
दत्तगोरक्षनाथकवचस्तवराजं सम्पूर्णम् ।
श्रीदत्तात्रेयार्पणमस्तु । शुभमस्तु । श्रीरस्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Found a Mistake or Error? Report it Now