|| श्रीदीपदुर्गा कवचम् ||
श्रीभैरव उवाच ।
शृणु देवि जगन्मातर्ज्वालादुर्गां ब्रवीम्यहम् ।
कवचं मन्त्रगर्भं च त्रैलोक्यविजयाभिधम् ॥ १॥
अप्रकाश्यं परं गुह्यं न कस्य कथितं मया ।
विनामुना न सिद्धिः स्यात्कवचेन महेश्वरि ॥ २॥
अवक्तव्यमदातव्यं दुष्टाया साधकाय च ।
निन्दकायान्यशिष्याय न वक्तव्यं कदाचन ॥ ३॥
श्री देव्युवाच ।
त्रैलोक्यनाथ वद मे बहुधा कथितं मया ।
स्वयं त्वया प्रसादोऽयं कृतः स्नेहेन मे प्रभो ॥ ४॥
श्री भैरव उवाच ।
प्रभाते चैव मध्याह्ने सायङ्कालेऽर्धरात्रके ।
कवचं मन्त्रगर्भं च पठनीयं परात्परम् ॥ ५॥
मधुना मत्स्यमांसादिमोदकेन समर्चयेत् ।
देवतां परया भक्त्या पठेत्कवचमुत्तमम् ॥ ६॥
ॐ ह्रीं मे पातु मूर्धानं ज्वाला द्व्यक्षरमातृका ।
ॐ ह्रीं श्रीं मेऽवतात्फालं त्र्यक्षरी विश्वमातृका ॥ ७॥
ॐ ऐं क्लीं सौः ममाव्यात्सा देवी माया भ्रुवौ मम ।
ॐ अं आं इं ईं सौः पायान्नेत्रा मे विश्वसुन्दरी ॥ ८॥
ॐ ह्रीं ह्रीं सौः पुत्र नासां उं ऊं कर्णौ च मोहिनी ।
ऋं ॠं लृं लॄं सौः मे बाला पायाद्गण्डौ च चक्षुषी ॥ ९॥
ॐ ऐं ओं औं सदाऽव्यान्मे मुखं श्री भगरूपिणी ।
अं अः ॐ ह्रीं क्लीं सौः पायद्गलं मे भगधारिणी ॥ १०॥
कं खं गं घं (ओं ह्रीं) सौः स्कन्धौ मे त्रिपुरेश्वरी ।
ङं चं छं जं (ह्रीं) सौः वक्षः पायाच्च बैन्दवेश्वरी ॥ ११॥
झं ञं टं ठं सौः ऐं क्लीं हूं ममाव्यात्सा भुजान्तरम् ।
डं ढं णं तं स्तनौ पायाद्भेरुण्डा मम सर्वदा ॥ १२॥
थं दं धं नं कुक्षिं पायान्मम ह्रीं श्रीं परा जया ।
पं फं बं श्रीं ह्रीं सौः पार्श्वं मृडानी पातु मे सदा ॥ १३॥
भं मं यं रं श्रीं सौः लं वं नाभिं मे पान्तु कन्यकाः ।
शं षं सं हं सदा पातु गुह्यं मे गुह्यकेश्वरी ॥ १४॥
वृक्षः पातु सदा लिङ्गं ह्रीं श्रीं लिङ्गनिवासिनी ।
ऐं क्लीं सौः पातु मे मेढ्रं पृष्ठं मे पातु वारुणी ॥ १५॥
ॐ श्रीं ह्रीं क्लीं हुं हूं पातु ऊरू मे पात्वमासदा ।
ॐ ऐं क्लीं सौः यां वात्याली जङ्घे पायात्सदा मम ॥ १६॥
ॐ श्रीं सौः क्लीं सदा पायाज्जानुनी कुलसुन्दरी ।
ॐ श्रीं ह्रीं हूं कूवली च गुल्फौ ऐं श्रीं ममाऽवतु ॥ १७॥
ॐ श्रीं ह्रीं क्लीं ऐं सौः पायात्कुण्ठी क्लीं ह्रीं ह्रौः मे तलम् ।
ॐ ह्रीं श्रीं पादौ सौः पायद् ह्रीं श्रीं क्लीं कुत्सिता मम ॥ १८॥
ॐ ह्रीं श्रीं कुटिला ह्रीं क्लीं पादपृष्ठं च मेऽवतु ।
ॐ श्रीं ह्रीं श्रीं च मे पातु पादस्था अङ्गुलीः सदा ॥ १९॥
ॐ ह्रीं सौः ऐं कुहूः मज्जां ॐ श्रीं कुन्ती ममाऽवतु ।
रक्तं कुम्भेश्वरी ऐं क्लीं शुक्लं पायाच्च कूचरी ॥ २०॥
पातु मेऽङ्गानि सर्वाणि ॐ ह्रीं श्रीं क्लीं ऐं सौः सदा ।
पादादिमूर्धपर्यन्तं ह्रीं क्लीं श्रीं कारुणी सदा ॥ २१॥
मूर्धादिपादपर्यन्तं पातु क्लीं श्रीं कृतिर्मम ।
ऊर्ध्वं मे पातु ब्रां ब्राह्मीं अधः श्रीं शाम्भवी मम ॥ २२॥
दुं दुर्गा पातु मे पूर्वे वां वाराही शिवालये ।
ह्रीं क्लीं हूं श्रीं च मां पातु उत्तरे कुलकामिनी ॥ २३॥
नारसिंही सौः ऐं (ह्रीं) क्लीं वायाव्ये पातु मां सदा ।
ॐ श्रीं क्लीं ऐं च कौमारी पश्चिमे पातु मां सदा ॥ २४॥
ॐ ह्रीं श्रीं निरृतौ पातु मातङ्गी मां शुभङ्करी ।
ॐ श्रीं ह्रीं क्लीं सदा पातु दक्षिणे भद्रकालिका ॥ २५॥
ॐ श्रीं ऐं क्लीं सदाऽग्नेय्यामुग्रतारा तदाऽवतु ।
ॐ वं दशदिशो रक्षेन्मां ह्रीं दक्षिणकालिका ॥ २६॥
सर्वकालं सदा पातु ऐं सौः त्रिपुरसुन्दरी ।
मारीभये च दुर्भिक्षे पीडायां योगिनीभये ॥ २७॥
ॐ ह्रीं श्रीं त्र्यक्षरी पातु देवी ज्वालामुखी मम ।
इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ २८॥
त्रैलोक्यविजयं नाम मन्त्रगर्भं महेश्वरी ।
अस्य प्रसादादीशोऽहं भैरवाणां जगत्त्रये ॥ २९॥
सृष्टिकर्तापहर्ता च पठनादस्य पार्वती ।
कुङ्कुमेन लिखेद्भूर्जे आसवेनस्वरेतसा ॥ ३०॥
स्तम्भयेदखिलान् देवान् मोहयेदखिलाः प्रजाः ।
मारयेदखिलान् शत्रून् वशयेदपि देवताः ॥ ३१॥
बाहौ धृत्वा चरेद्युद्धे शत्रून् जित्वा गृहं व्रजेत् ।
प्रोते रणे विवादे च कारायां रोगपीडने ॥ ३२॥
ग्रहपीडादि कालेषु पठेत्सर्वं शमं व्रजेत् ।
इतीदं कवचं देवि मन्त्रगर्भं सुरार्चितम् ॥ ३३॥
यस्य कस्य न दातव्यं विना शिष्याय पार्वति ।
मासेनैकेन भवेत्सिद्धिर्देवानां या च दुर्लाभा ।
पठेन्मासत्रयं मर्त्यो देवीदर्शनमाप्नुयात् ॥ ३४॥
इति श्री रुद्रयामलतन्त्रे श्रीभैरवदेवि संवादे
श्रीदीपदुर्गा कवचस्तोत्रम् ।
Found a Mistake or Error? Report it Now