|| श्रीदिवाकराचार्याष्टकम् ||
आनन्दभाष्यसिद्धान्तदातारं ज्ञानिनं मुनिम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
रामानन्दीयधर्मस्य रक्षकं चाभिवर्धकम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
आशिषो रामभक्तेश्च दानेन भुक्तिमुक्तिदम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
मन्त्रार्थदानकर्त्तारं मन्त्राणामर्थवेदिनम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामायणकथासक्तं रामाराधनतत्परम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
अवैष्णवान् निराकृत्य वैष्णवधर्मबोधकम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
सेवितं सिद्धयोगीन्द्रैर्महासिद्धं तपोनिधिम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगदुरुम् ॥ ७॥
माहात्म्यवेदिनं चाथ संस्काराणां विधायकम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगदुरुम् ॥ ८॥
इति श्रीदिवाकराचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now