Misc

श्रीदिवाकराचार्याष्टकम्

Divakaracharyashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीदिवाकराचार्याष्टकम् ||

आनन्दभाष्यसिद्धान्तदातारं ज्ञानिनं मुनिम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥

रामानन्दीयधर्मस्य रक्षकं चाभिवर्धकम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥

आशिषो रामभक्तेश्च दानेन भुक्तिमुक्तिदम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥

मन्त्रार्थदानकर्त्तारं मन्त्राणामर्थवेदिनम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥

रामायणकथासक्तं रामाराधनतत्परम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥

अवैष्णवान् निराकृत्य वैष्णवधर्मबोधकम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥

सेवितं सिद्धयोगीन्द्रैर्महासिद्धं तपोनिधिम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगदुरुम् ॥ ७॥

माहात्म्यवेदिनं चाथ संस्काराणां विधायकम् ।
वन्दे दिवाकराचार्यं द्वाराचार्यं जगदुरुम् ॥ ८॥

इति श्रीदिवाकराचार्याष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीदिवाकराचार्याष्टकम् PDF

श्रीदिवाकराचार्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App