|| श्रीदुन्दुरामाचार्याष्टकम् ||
श्रीसीतारामभक्तानां भक्तिभावप्रदं नृणाम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
सीतारामप्रपन्नं च श्रीमद्दामोदराभिधम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
सदाचारं प्रदायाथ दुराचारापसारकम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
वादिनां च विजेतारं स्वानुयायिजयावहम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामानन्दस्य धर्मस्य रक्षाकर्मीण दीक्षितम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
आनन्दभाष्यतत्वज्ञमीशानीशविवेकिनम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
सम्प्रदायरहस्याणां त्रयाणामवबोधकम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
सम्पादकञ्च पञ्चानां संस्काराणां महामुनिम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीदुन्दुरामाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now