एकदंत शरणागति स्तोत्र PDF

एकदंत शरणागति स्तोत्र PDF

Download PDF of Ekadanta Sharanagati Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| एकदंत शरणागति स्तोत्र || सदात्मरूपं सकलादि- भूतममायिनं सोऽहमचिन्त्यबोधम्। अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः। अनन्तचिद्रूपमयं गणेशमभेदभेदादि- विहीनमाद्यम्। हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः। समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम्। सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः। स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम्। स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः। त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम्। तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं...

READ WITHOUT DOWNLOAD
एकदंत शरणागति स्तोत्र
Share This
एकदंत शरणागति स्तोत्र PDF
Download this PDF