श्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ekadashaganeshastotram Shriyugapurushakrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम् संस्कृत Lyrics
|| श्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
युगपुरुषा ऊचुः ।
गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
नानारूपभृते तुभ्यं हेरम्बाय नमो नमः ॥ ३०॥
भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च ।
परेशाय पराणां ते पराय च नमो नमः ॥ ३१॥
स्वानन्दवासिने तुभ्यं नानामायाप्रचारिणे ।
सदा स्वानदम्भोगस्थ पालकाय नमो नमः ॥ ३२॥
अमेयशक्तये तुभ्यं नानामायाप्रहारिणे ।
मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥ ३३॥
लम्बोदराय लोकानामुदरस्थाय ते नमः ।
एकदन्ताय शूर्पाकारकर्णाय नमो नमः ॥ ३४॥
त्रिनेत्राय गजाकारवक्त्राय परमात्मने ।
चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥ ३५॥
देवाय देवरूपाय देवदेवाय ते नमः ।
देवदेवेशकायैव विघ्नेशाय नमो नमः ॥ ३६॥
सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः ।
सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥ ३७॥
ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च ।
ब्रह्मभ्यो ब्रह्मदात्रे ते शान्तिस्थाय नमो नमाः ॥ ३८॥
किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः ।
योगरूपा भवन्ति स्म ततस्ते नमनं शुभम् ॥ ३९॥
एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज ।
स तानुवाच प्रीतात्मा भक्तवात्सल्ययन्त्रितः ॥ ४०॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति ।
पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥ ४१॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रतोषितः ।
भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥ ४२॥
वरान् ब्रूत महाभागा ददामि मनसेप्सितान् ।
तपसा स्तोत्रमुख्येन तुष्टो भक्त्या विशेषतः ॥ ४३॥
इति श्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम्
READ
श्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
