Vinayaka Ashtottara Shatanamavali

|| Vinayaka Ashtottara Shatanamavali || ōṃ vināyakāya namaḥ । ōṃ vighnarājāya namaḥ । ōṃ gaurīputrāya namaḥ । ōṃ gaṇēśvarāya namaḥ । ōṃ skandāgrajāya namaḥ । ōṃ avyayāya namaḥ । ōṃ pūtāya namaḥ । ōṃ dakṣāya namaḥ । ōṃ adhyakṣāya namaḥ । ōṃ dvijapriyāya namaḥ । 10 । ōṃ agnigarvachChidē namaḥ । ōṃ indraśrīpradāya namaḥ ।…

बुधवार व्रत करने की विधि और नियम – जानें क्या खाएं, क्या न खाएं

budhvaar vrat

हिंदू धर्म में, बुधवार का व्रत, जिसे बुधवार व्रत के नाम से जाना जाता है, बुद्धि, धन और सफलता प्राप्त करने के लिए किया जाता है। यह व्रत बुध ग्रह को प्रसन्न करने के लिए किया जाता है, जिसे ज्योतिष में बुद्धि, संचार, व्यापार और वाणी का कारक माना जाता है बुधवार व्रत करने से…

एकदन्त शरणागति स्तोत्रम्

|| एकदन्त शरणागति स्तोत्रम् || देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥ समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥ स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् । स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं…

एकाक्षर गणपति कवचम्

|| एकाक्षर गणपति कवचम् || श्रीगणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ पार्वत्युवाच । भगवन् देवदेवेश लोकानुग्रहकारकः । इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥ ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् । एकाक्षरस्य मन्त्रस्य…

श्रीऋणमोचन महागणपति स्तोत्रम्

|| श्रीऋणमोचन महागणपति स्तोत्रम् || अस्य श्रीऋणमोचन महागणपति स्तोत्रस्य शुक्राचार्य ऋषिः, अनुष्टुप्छन्दः, श्रीऋणमोचक महागणपतिर्देवता । मम ऋणमोचन महागणपति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः क्षीराब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम् । दोर्भिः पाशाङ्कुशेष्टाभयधरमतुलं चन्द्रमौलिं त्रिणेत्रं ध्यायेत् शान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥ स्मरामि देव देवेशं वक्रतुण्डं महाबलम् । षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १॥…

उच्छिष्ट गणेश कवचम्

|| उच्छिष्ट गणेश कवचम् || अथ श्रीउच्छिष्टगणेशकवचं प्रारम्भः देव्युवाच ॥ देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक । विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १॥ येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् । तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥ ईश्वर उवाच ॥ श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥ अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् । एकान्ते…

एकदंत गणेश स्तोत्रम्

|| एकदंत गणेश स्तोत्रम् || श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि- भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं…

ଗଣେଶ ଅଷ୍ଟୋତ୍ତର ଶତ ନାମାଵଳି

||ଗଣେଶ ଅଷ୍ଟୋତ୍ତର ଶତ ନାମାଵଳି|| ଓଂ ଗଜାନନାୟ ନମଃ | ଓଂ ଗଣାଧ୍ୟକ୍ଷାୟ ନମଃ | ଓଂ ଵିଘ୍ନରାଜାୟ ନମଃ | ଓଂ ଵିନାୟକାୟ ନମଃ | ଓଂ ଦ୍ଵୈମାତୁରାୟ ନମଃ | ଓଂ ଦ୍ଵିମୁଖାୟ ନମଃ | ଓଂ ପ୍ରମୁଖାୟ ନମଃ | ଓଂ ସୁମୁଖାୟ ନମଃ | ଓଂ କୃତିନେ ନମଃ | ଓଂ ସୁପ୍ରଦୀପାୟ ନମଃ || ୧୦ || ଓଂ ସୁଖ ନିଧୟେ ନମଃ | ଓଂ ସୁରାଧ୍ୟକ୍ଷାୟ ନମଃ |…

ഗണേശ അഷ്ടോത്തര ശത നാമാവളി

||ഗണേശ അഷ്ടോത്തര ശത നാമാവളി|| ഓം ഗജാനനായ നമഃ | ഓം ഗണാധ്യക്ഷായ നമഃ | ഓം വിഘ്നരാജായ നമഃ | ഓം വിനായകായ നമഃ | ഓം ദ്വൈമാതുരായ നമഃ | ഓം ദ്വിമുഖായ നമഃ | ഓം പ്രമുഖായ നമഃ | ഓം സുമുഖായ നമഃ | ഓം കൃതിനേ നമഃ | ഓം സുപ്രദീപായ നമഃ || ൧൦ || ഓം സുഖ നിധയേ നമഃ | ഓം സുരാധ്യക്ഷായ നമഃ |…

ગણેશ અષ્ટોત્તર શતનામાવળિ

||ગણેશ અષ્ટોત્તર શતનામાવળિ|| ૐ ગજાનનાય નમઃ | ૐ ગણાધ્યક્ષાય નમઃ | ૐ વિઘ્નરાજાય નમઃ | ૐ વિનાયકાય નમઃ | ૐ દ્વૈમાતુરાય નમઃ | ૐ દ્વિમુખાય નમઃ | ૐ પ્રમુખાય નમઃ | ૐ સુમુખાય નમઃ | ૐ કૃતિને નમઃ | ૐ સુપ્રદીપાય નમઃ || ૧૦ || ૐ સુખ નિધયે નમઃ | ૐ સુરાધ્યક્ષાય નમઃ | ૐ…

கணேஶ அஷ்டோத்தர ஶத னாமாவளி

||கணேஶ அஷ்டோத்தர ஶத னாமாவளி|| ஓம் கஜானனாய னமஃ | ஓம் கணாத்யக்ஷாய னமஃ | ஓம் விக்னராஜாய னமஃ | ஓம் வினாயகாய னமஃ | ஓம் த்வைமாதுராய னமஃ | ஓம் த்விமுகாய னமஃ | ஓம் ப்ரமுகாய னமஃ | ஓம் ஸுமுகாய னமஃ | ஓம் க்றுதினே னமஃ | ஓம் ஸுப்ரதீபாய னமஃ || ௧0 || ஓம் ஸுக னிதயே னமஃ | ஓம் ஸுராத்யக்ஷாய னமஃ |…

শ্রী গণেশ চালীসা

|| শ্রী গণেশ চালীসা || জয় গণপতি সদ্গুণসদন কবিবর বদন কৃপাল । বিঘ্ন হরণ মঙ্গল করণ জয় জয় গিরিজালাল ॥ জয় জয় জয় গণপতি রাজূ । মঙ্গল ভরণ করণ শুভ কাজূ ॥ জয় গজবদন সদন সুখদাতা । বিশ্ব বিনায়ক বুদ্ধি বিধাতা ॥ বক্র তুণ্ড শুচি শুণ্ড সুহাবন । তিলক ত্রিপুণ্ড ভাল মন ভাবন ॥ রাজিত…

શ્રી ગણેશ ચાલીસા

|| શ્રી ગણેશ ચાલીસા || જય ગણપતિ સદ્ગુણસદન કવિવર બદન કૃપાલ . વિઘ્ન હરણ મંગલ કરણ જય જય ગિરિજાલાલ .. જય જય જય ગણપતિ રાજૂ . મંગલ ભરણ કરણ શુભ કાજૂ .. જય ગજબદન સદન સુખદાતા . વિશ્વ વિનાયક બુદ્ધિ વિધાતા .. વક્ર તુણ્ડ શુચિ શુણ્ડ સુહાવન . તિલક ત્રિપુણ્ડ ભાલ મન ભાવન .. રાજિત…

ଶ୍ରୀ ଗଣେଶ ଚାଲୀସା

|| ଶ୍ରୀ ଗଣେଶ ଚାଲୀସା || ଜୟ ଗଣପତି ସଦ୍ଗୁଣସଦନ କବିବର ବଦନ କୃପାଲ । ବିଘ୍ନ ହରଣ ମଙ୍ଗଲ କରଣ ଜୟ ଜୟ ଗିରିଜାଲାଲ ॥ ଜୟ ଜୟ ଜୟ ଗଣପତି ରାଜୂ । ମଙ୍ଗଲ ଭରଣ କରଣ ଶୁଭ କାଜୂ ॥ ଜୟ ଗଜବଦନ ସଦନ ସୁଖଦାତା । ବିଶ୍ୱ ବିନାୟକ ବୁଦ୍ଧି ବିଧାତା ॥ ବକ୍ର ତୁଣ୍ଡ ଶୁଚି ଶୁଣ୍ଡ ସୁହାବନ । ତିଲକ ତ୍ରିପୁଣ୍ଡ ଭାଲ ମନ ଭାବନ ॥ ରାଜିତ…

ஶ்ரீ க³ணேஶ சாலீஸா

|| ஶ்ரீ க³ணேஶ சாலீஸா || ஜய க³ணபதி ஸத்³கு³ணஸத³ன கவிவர ப³த³ன க்ருʼபால . விக்⁴ன ஹரண மங்க³ல கரண ஜய ஜய கி³ரிஜாலால .. ஜய ஜய ஜய க³ணபதி ராஜூ . மங்க³ல ப⁴ரண கரண ஶுப⁴ காஜூ .. ஜய க³ஜப³த³ன ஸத³ன ஸுக²தா³தா . விஶ்வ விநாயக பு³த்³தி⁴ விதா⁴தா .. வக்ர துண்ட³ ஶுசி ஶுண்ட³ ஸுஹாவன . திலக த்ரிபுண்ட³ பா⁴ல மன பா⁴வன .. ராஜித…