गणनाथ स्तोत्र PDF हिन्दी
Download PDF of Gananatha Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
गणनाथ स्तोत्र हिन्दी Lyrics
|| गणनाथ स्तोत्र ||
प्रातः स्मरामि गणनाथमुखारविन्दं
नेत्रत्रयं मदसुगन्धितगण्डयुग्मम्।
शुण्डञ्च रत्नघटमण्डितमेकदन्तं
ध्यानेन चिन्तितफलं वितरन्नमीक्ष्णम्।
प्रातः स्मरामि गणनाथभुजानशेषा-
नब्जादिभिर्विलसितान् लसिताङ्गदैश्च।
उद्दण्डविघ्नपरिखण्डन- चण्डदण्डान्
वाञ्छाधिकं प्रतिदिनं वरदानदक्षान्।
प्रातः स्मरामि गणनाथविशालदेहं
सिन्दूरपुञ्जपरिरञ्जित- कान्तिकान्तम्।
मुक्ताफलैर्मणि- गणैर्लसितं समन्तात्
श्लिष्टं मुदा दयितया किल सिद्धलक्ष्म्या।
प्रातः स्तुवे गणपतिं गणराजराजं
मोदप्रमोदसुमुखादि- गणैश्च जुष्टम्।
शक्त्यष्टभिर्विलसितं नतलोकपालं
भक्तार्तिभञ्जनपरं वरदं वरेण्यम्।
प्रातः स्मरामि गणनायकनामरूपं
लम्बोदरं परमसुन्दरमेकदन्तम्।
सिद्धिप्रदं गजमुखं सुमुखं शरण्यं
श्रेयस्करं भुवनमङ्गलमादिदेवम्।
यः श्लोकपञ्चकमिदं पठति प्रभाते
भक्त्या गृहीतचरणो गणनायकस्य।
तस्मै ददाति मुदितो वरदानदक्ष-
श्चिन्तामणिर्निखिल- चिन्तितमर्थकामम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगणनाथ स्तोत्र

READ
गणनाथ स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
