गणनाथ स्तोत्र PDF

गणनाथ स्तोत्र PDF

Download PDF of Gananatha Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| गणनाथ स्तोत्र || प्रातः स्मरामि गणनाथमुखारविन्दं नेत्रत्रयं मदसुगन्धितगण्डयुग्मम्। शुण्डञ्च रत्नघटमण्डितमेकदन्तं ध्यानेन चिन्तितफलं वितरन्नमीक्ष्णम्। प्रातः स्मरामि गणनाथभुजानशेषा- नब्जादिभिर्विलसितान् लसिताङ्गदैश्च। उद्दण्डविघ्नपरिखण्डन- चण्डदण्डान् वाञ्छाधिकं प्रतिदिनं वरदानदक्षान्। प्रातः स्मरामि गणनाथविशालदेहं सिन्दूरपुञ्जपरिरञ्जित- कान्तिकान्तम्। मुक्ताफलैर्मणि- गणैर्लसितं समन्तात् श्लिष्टं मुदा दयितया किल सिद्धलक्ष्म्या। प्रातः स्तुवे गणपतिं गणराजराजं मोदप्रमोदसुमुखादि- गणैश्च जुष्टम्। शक्त्यष्टभिर्विलसितं नतलोकपालं भक्तार्तिभञ्जनपरं वरदं वरेण्यम्। प्रातः स्मरामि गणनायकनामरूपं लम्बोदरं परमसुन्दरमेकदन्तम्। सिद्धिप्रदं...

READ WITHOUT DOWNLOAD
गणनाथ स्तोत्र
Share This
गणनाथ स्तोत्र PDF
Download this PDF