देवर्षयकृता श्रीगणनाथस्तुतिः PDF संस्कृत
Download PDF of Gananathastutih Devarshayakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
देवर्षयकृता श्रीगणनाथस्तुतिः संस्कृत Lyrics
|| देवर्षयकृता श्रीगणनाथस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक ।
ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ ८॥
स्वानन्दवासिने तुभ्यं परात्परतराय च ।
ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ९॥
अनादये च सर्वेषां पूज्याय परमात्मने ।
अनन्ताननधारायानन्तरूपाय ते नमः ॥ १०॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च ।
ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो नमः ॥ ११॥
त्रिनेत्राय चतुर्बाहुधराय कञ्जपाणये ।
महोदराय सर्पेशनाभये ते नमो नमः ॥ १२॥
मायाश्रयाय मायायाश्चालकाय विलासिने ।
ब्रह्मणां ब्रह्मरूपाय गणेशाय नमो नमः ॥ १३॥
एकदन्ताय सर्वादिपूज्याय सर्वमूर्तये ।
शूर्पकर्णाय योगाय शान्तिदाय नमो नमः ॥ १४॥
पूर्वाङ्गे विष्णुरूपाय दक्षिणे शङ्करात्मने ।
पश्चिमे शक्तिदेहायोत्तरे ते भानवे नमः ॥ १५॥
किं स्तुवीमो मयूरेशं यत्र वेदाश्च योगिनः ।
शान्तिं प्राप्ता विशेषेण देवदेवेश ते नमः ॥ १६॥
चित्तं पञ्चविधं देव तत्र माया भ्रमात्मिका ।
चित्रा मयूरसंज्ञा च नमस्तत् स्वामिने नमः ॥ १७॥
माया मयूरवाच्या तु तत्र खेलकरो भवान् ।
मयूरेश इति ख्यातः साक्षाद् दृष्टो न संशयः ॥ १८॥
जन्म धन्यं वयो विद्या तपो ज्ञानादिकं परम् ।
तवाङ्घ्रिदर्शनान्नाथ कृतकृत्या भवामहे ॥ १९॥
एवं तं ननृतुः स्तुत्वा भक्त्या साश्रुविलोचनाः ।
सरोमाञ्चा मयूरेश जयेति ह्यब्रुवन् प्रभुम् ॥ २०॥
जगाद गणनाथश्च ततस्तान् भक्तिभावितः ।
वरान् वृणुत दास्यामि देवेशा भक्तियन्त्रितः ॥ २१॥
(फलश्रुतिः)
भवद्भिर्यत् कृतं स्तोत्रं मदीयं सर्वसिद्धिदम् ।
भविष्यति सदा भक्तिदायकं पठते परम् ॥ २२॥
यं यमिच्छति तं तं तु दास्यामि हर्षसंयुतः ।
पठेद्वा शृणुयाच्चेद्वा मत्प्रियः स नरो भवेत् ॥ २३॥
इति देवर्षयकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदेवर्षयकृता श्रीगणनाथस्तुतिः
READ
देवर्षयकृता श्रीगणनाथस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
