Misc

श्रीगौराङ्गसहस्रनामस्तोत्रम्

Gaurangasahasranamastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगौराङ्गसहस्रनामस्तोत्रम् ||

कैलासशिखरे रम्य सुखासीनं त्रिलोचनम् ।
प्रणम्य शिरसा नाथं पार्वती परिपृच्छति ॥ १॥

पार्वत्युवाच ।
तत्र श्रुतं पुरा देव ! गौराङ्गस्य महात्मनः ।
सहस्र नाम सच्चित्रं गकारादिकमिष्टदम् ॥ २॥

गुह्याद्गुह्यतरं लोके सर्वाभीष्टार्थसाधकम् ।
तन्मे वदस्व देवेश यद्यहं वल्लभा तव ॥ ३॥

महादेव उवाच ।
लक्षवारसहस्राणि वारितासि पुनः पुनः ।
स्त्रीस्वभावान्महादेवि ! पुनस्तत् परिपृच्छसि ॥ ४॥

रहस्यातिरहस्यं यद् गोपनीयं प्रयत्नतः ।
तत्ते वक्ष्यामि देवेशि ! स्नेहात्तव शुचिस्मिते ॥ ५॥

ॐ अस्य गौरचन्द्रस्य गकारादिसहस्रनाममन्त्रस्य दुर्वासा
ऋषिर्गायत्रीच्छन्दो गौरचन्द्रो देवता गं बीजं स्वाहा शक्ति गौं
कीलकं मम सकलाभीष्टसिद्ध्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥

ॐ गौडेश्वरो गौडाध्यक्षो गौडाराध्यो गौडप्रियः ।
गौडनाथो गौडस्वामी गौडेशो गौडनायकः ॥ ६॥

गौडमूर्तिर्गौडपतिर्गौडत्राता गौडञ्जयः ।
गौडपोतो गौडक्रीडो गौडदेवो गौडाधिपः ॥ ७॥

गौडज्येष्ठो गौडश्रेष्ठो गौडप्रेष्ठो गौडाधिराट् ।
गौडदीप्ता गौडगोप्ता गौराङ्गो गौडदैवतम् ॥ ८॥

गौडबन्धुर्गौडसुहृद् गौडाधीशो गौडप्रथः ।
गौडप्रियो गौडसखो गौडप्रियसुहृत्तथा ॥ ९॥

गौडप्रियरतो नित्यं गौडप्रीतिविवर्धनः ।
गौडमण्डलमध्यस्थो गौडकेलिपरायणः ॥ १०॥

गौडग्राही गौडेशानो गौडगीतगुणाश्रयः ।
गौडो गौडहितागर्ह्यो गौडसेनो गौडोद्धतः ॥ ११॥

गौडपतिप्रमथनो मौडभृत्याघहारकः ।
गौडेनार्हो गौडप्रौढी गौडभर्ता गौडप्रभुः ॥ १२॥

गौडस्तेनो गौडचरो गौडप्राज्ञो गौडक्रतुः ।
गौडाग्रगण्यनाम च गौडपालनतत्परः ॥ १३॥

गौडाजितो गौडगर्भो गौडप्रबन्धमानसः ।
गौडगर्वपरिहर्ता गौडागौडनमस्कृतः ॥ १४॥

गौडाचितान्त्रियुगलो गौडरक्षणकृत्सदा ।
गौडध्यातो गौड गुरु-गौडप्रयततत्परः ॥ १५॥

गौडागौडपरित्रात गौडाधिहरणोद्धरः ।
गौडसेतुर्गौडनतो गौडहेतुगौण्डोत्कता ॥ १६॥

गौडहेतुर्गौडत्राही गौडानुग्रहकारकः ।
गौडागौडानुग्रहभूर्गौडागौडवरप्रदः ॥ १७॥

गौडहृद्गो गौडप्राणो गौडसर्वस्वदायकः ।
गौडवल्लभमूर्तिश्च गौडभूतिर्गौडेष्टदः ॥ १ ८॥

गौडसख्यप्रदाता च गौडदुःखप्रणाशकः ।
गौडप्रथितनाम च गौडाभीष्टकरः सदा ॥ १७॥

गौडहृद्गो गौडप्राणो गौडसर्वस्वदायकः ।
गौडवल्लभमूर्तिश्च गौडभूतिगडेष्टदः ॥ १८॥

गौडसख्यप्रदाता च गौडदुःखप्रणाशकः ।
गौडप्रथितनामा च गौडाभीष्टकरः सदा ॥ १९॥

गौडमान्यो गौडत्राता गौडचित्तो गौडोत्कटः ।
गौडपालो गौडवरो गौड गौरवदायकः ॥ २०॥

गौडगर्जितसन्तुष्टो गौडस्वच्छन्दगः सदा ।
गौडराजो गौडश्रीदो गौडाभयकरः सदा ॥ २१॥

गौडमूर्धाभिषिक्तश्च गौडसैन्यपुरःसरः ।
गौडातीतो गौडमयो गौडत्रयविभागकृत् ॥ २२॥

गौडागौडकृतिधरो गौडन्यासी गौडप्रियः ।
गौडपूर्णो गौडाम्भोधिर्गौडभाग् गौडदृग्वरः ॥ २३॥

गौडगौरवी गौडेशो गुणज्ञो गुणमण्डितः ।
गौडस्रष्टा गौडेशानो गौडेन्द्रश्च गौडेश्वरः ॥ २४॥

गौडश्रेष्ठो गौडाध्यक्षो गौडमुख्यो गुणस्वराट् ।
गौडप्रविष्टो गुणभृद् गौडकृच्च चराचरः ॥ २५॥

गौडप्रणयसन्तुष्टो गौडागुणपराङ्मुखः ।
गौडैकभूगुणश्रेष्ठो गुणज्येष्ठो गौडप्रभुः ॥ २६॥

गौडज्ञो गुणसंहृष्टो गुणैकसदनं सदा ।
गौडप्रणवान् गौडप्रकृतिगुणभाजनम् ॥ २७॥

गौडप्रणतवादाढ्यो गुणिगीतो गुणोज्ज्वलः ।
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥ २८॥

गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः ।
गुणगौरो गुणाधारो गुणसंवीतचेतनः ॥ २९॥

गुणदृग् गुणभृन्नित्यं गुणाग्रो गुणपारगः ।
गुणप्रचारी गुणयुग् गुणागुणविवेकवित् ॥ ३०॥

गुणाकरो गुणकरो गुणप्रणयवर्धनः ।
गुणगूढचरो गौरसर्वसंसारचेष्टितः ॥ ३१॥

गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।
गुणहारी गुणधारी गुणसङ्गसखः सदा ॥ ३२॥

गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौरः सुखदुःखदयागुणः ॥ ३३॥

गुणाधीन गुणमयः गुणवीक्षणलालसः ।
गुणगौरवदाता च गुणदाता गुणप्रदः ॥ ३४॥

गुणकृद् गुणसम्बन्धो गुणभुग् गुणवन्दनः ।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥ ३५॥

गुणचक्रचरो गौरावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्राज्ञ्यो गुणप्रज्ञो गुणालयः ॥ ३६॥

गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणपायो गुणधायि गुणोपगुणपालकः ॥ ३७॥

गुणायुततनुगौरो गीर्वाणो गुणगौरवः ।
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥ ३८॥

गुणवद्गीतकीर्तिश्च गुणवच्छन्दसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ ३९॥

गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः ॥ ४०॥

गुणवत्तोषणकरो गुणवच्छत्रुसूदनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ ४१॥

गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः ।
गुणवत्सिद्धिदाता च गुणगौरवप्रदः ॥ ४२॥

गुणवत्प्रणयशान्तो गुणवद्गुणभूषणः ।
गुणवित्कुलविद्वेषविनाशकरणक्षमः ॥ ४३॥

गणस्तुतगुणो गर्जत्प्रलयाम्बुदनिःस्वनः ।
गौडगजपतिर्गर्ज गौडरङ्गविशारदः ॥ ४४॥

गौरास्यो गौरकर्णोऽथ गौरराजो गौराननः ।
गौररूपधरो गर्ह्यगर्जन्मुखोद्धुरध्वनिः ॥ ४५॥

गौडाधीशो गौडवीरो गौडासुरजयोद्धरः ।
गौडदन्तो गौरवरो गौडकण्ठो गौडध्वनिः ॥ ४६॥

गौडमायो गौडमयो गौडश्रीगौडगर्जितः ।
गौडामयहरो नित्यं गौडपुष्टिप्रदायकः ॥ ४७॥

गौडोन्नतिगौडत्राता गौडप्रभुर्गभुर्गजाधिपः ।
गौडमुख्यो गौडकुलप्रचारो गौडदैत्यहा ॥ ४८॥

गौडकेतुर्गौडाध्यक्ष गौडसेतुर्गौडाकृतिः ।
गौडवन्द्यो गौडप्राणो गौडसेव्यो गौडप्रभुः ॥ ४९॥

गौडमत्तो गौडेशानो गौडेशो गौडपुङ्गवः ।
गजदन्तधरो गुञ्जन्मधुपो गौडवेश्मगः ॥ ५०॥

गौडच्छद्मो गौडाग्रस्तो गौडमायी गौडाजयः ।
गौडराट् गौडयूथच गौडगञ्जकभञ्जकः ॥ ५१॥

गर्जितोत्कृतदैत्यासुर्गौडजिद्रातविस्मयः ।
गौड़ज्ञो गौडकुशलो गौडतत्त्वविवेचकः ॥ ५२॥

गौडश्लाघी च गौडस्थो गौडज्ञानपरायणः ।
गौडगौरववर्धनो गौडप्रबलचेतनः ॥ ५३॥

गौडहृदो ज्ञानगुरुर्गौडविद्याविशारदः ।
गौडध्येयो गौडयूथो गौडध्यानपरायणः ॥ ५४॥

गौडभूर्गौडशीलश्च गौडशाली गौडाश्रमः ।
गौडसुविज्ञानमयो गौडश्रवणलालसः ॥ ५५॥

गौडसाक्षी गौडमयो गौडप्रणयवान् सदा ।
गौडध्यानो गौडबुद्धिर्गौडस्तवमनाः पुनः ॥ ५६॥

गौड़ओत्सुको गौडभूमिर्गौडसीमा गौडोज्ज्वलः ।
गौडयज्ञवांश्च गौडज्ञानवान् गौडमण्डलः ॥ ५७॥

गौडगानप्रणयवान् गौडध्यानाभिभूषणः ।
गौडसिन्धुर्गौडपरो गौडप्राणो गौडाश्रयः ॥ ५८॥

गौडैकभूर्गौडहृष्टो गौडचक्षुर्गौडैकदृक् ।
गौडमन्त्रो गौडरुचिर्गौडविद् गौडवित्प्रियः ॥ ५९॥

गौडान्तरात्मा गौडाराध्यो गौडभ्राजत्सभः सदा ।
गौडमायो गौडधरो गौडविघ्नविशोधकः ॥ ६०॥

गौडाहितघ्नो गौडेन्द्रो गौडलीनो गौडप्रियः ।
गौडाधीनो गौडलयो गौडाधारो गौडगतिः ॥ ६१॥

गौडातिमानदो गौडभूतिर्गौडकलालयः ।
गौडगानततो गानानदानविमोहितः ॥ ६२॥

गौडो गौडोदरश्रोणी गौडतत्त्वार्थदर्शनः ।
गौड गुरुगौण्डागुरुः सर्वदा गौडमण्डले ॥ ३३॥

गौडकीर्तिगौडभृतोर्गौण्डव्यक्षो गौडप्रभुः ।
गौडलक्षणसम्पन्नो गौडद्रोहपराङ्मुखः ॥ ६४॥

गौडविद्यो गौडप्राज्ञो गौडबाहुबलोच्छलः ।
गौडदैत्यगर्वहरो गौडदैत्यावहारकः ॥ ६५॥

गौडगर्वहरो ब्रह्मगौरो गुरुदर्पहरः ।
गौडगौरवदाता च गौडभृत्याघहारकः ॥ ६६॥

गौडगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ।
गौडपुत्रपुरःसरो गौडपुत्रभयापहा ॥ ६७॥

गौडपुत्रपरित्राता गौडपुत्रवरप्रदः ।
गौडपुत्राक्षिशमनो गौडपुत्राघनाशनः ॥ ६८॥

गौडपुत्रप्राणदाता गौड भक्तिपरायणः ।
गौडविज्ञानविभवो सदा गौडवरप्रदः ॥ ६९॥

गौडजनोरुदाता च गौडक्लेशापहारकः ।
गौडजनप्रियो गोडसुजनप्रियवर्धनः ॥ ७०॥

गौडजनपरित्राता गौडजनसखः सदा ।
गौरभानुप्रभो गौडभानुभीतिप्रणाशनः ॥ ७१॥

गौडज्ञानन्धयो गौरीमनोवञ्चितसिद्धिकृत् ॥।

गौडगौरगुणो गौड प्रकाशो गौडवैभवः ॥ ७२॥

गौडेशनन्दनो गडप्रियपुत्रो गदाधरः ।
गौडवरप्रदो गौडप्रणयो गौरसच्छविः ॥ ७३॥

गौडमनश्चरो गौडप्रवणो गौडभावनः ।
गौडात्मा गौडकीर्तिश्च गौडभावो गरिष्ठदृक ॥ ७४॥

गौडभोगाभिलाषार्थी गौडेशप्राणवल्लभः ।
गौडाभीष्टवरदश्च गौतमाभयदायकः ॥ ७५॥

गौडविक्रमसञ्चारो गौडदृकगुरुविक्रमः ।
गौडक्रमो गौडश्रेष्ठो गौडपाषण्डखण्डकः ॥ ७६॥

गौडशुण्डो गौडस्कन्दो गौडजन्यो गौडप्रथः ।
गौडमानो गौडगणो गौडश्रीर्गौडगर्वभृत् ॥ ७७॥

गौडगुरुपीनांसो गौडप्रणयलालसः ।
गौडमुख्यो गौडकुलस्थायी गौडगुरुः सदा ॥ ७८॥

गौडसंशयभेत्ता च गौडसात्मप्रदायकः ।
गौडधर्मव्याहारज्ञो गौडधार्मिककेतनः ॥ ७९॥

गौडदैन्यो गौडच्छेत्ता गौडसेत्या गौडयुतिः ।
गौडधर्मप्रगण्यो यः गौडधर्मधुरन्धरः ॥ ८०॥

गौडेष्टो गौडसन्तापशमनो गौडपूजितः ।
गौडधर्मधरो गौडधर्मवीरो गौडापहा ॥ ८१॥

गौडशास्त्रार्थनिलयो गौडशास्त्रार्थस्यालयः ।
गौडमन्त्रो गौडश्रेष्टो गौडमन्त्रफलप्रदः ॥ ८२॥

गौडस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः ।
गौडसंसारसुखदो गौडसंसारदुःखहृत् ॥ ८३॥

गौश्लाघापरो गौडभानुखण्डावतंसभृत् ।
गौडप्रमत्तमूर्तिश्च गौडेशाघविमोचकः ॥ ८४॥

गौरकान्तिर्गौरमहो गुरुशासनपालकः ।
गौडतन्त्रो गौडप्रज्ञो गौडज्ञो गुरुदैवतम् ॥ ८५॥

गौडसुप्रणयप्रज्ञो गौतमाश्रमदुःखहा ।
गौमतीतीरसञ्चारी गौतमीतीर्थनायकः ॥ ८६॥

गौडापत्यविहारो गौडापत्याधिविनाशनः ।
गौडपतिर्गोपघनो गोपालप्रियदर्शनः ॥ ८७॥

गोपालो गोपनाधारो गौडेश्वरनिबन्धकः ।
गोपात्मको गोपवरो गोपसार्थसुखावहः ॥ ८८॥

गौडधनो गोपगोपीगोमान् गोधनवर्धनः ।
गौडचरो गौडाराध्यो गोचरप्रीतिर्बद्धकृत् ॥ ८९॥

गौतमीगोष्टसन्त्राता गोसन्तानातिवर्धकः ।
गौडाश्रयो गौडगोष्ठीपतिर्गोधनवर्धनः ॥ ९०॥

गौडप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ।
गोलोको गौडको गोभृद् गोभर्ता गोसुखावहः ॥ ९१॥

गौडधुग् गोदुघाम्प्रेष्ठो गोदोहगापयःप्रियः ।
गौडागौडपतिर्गोडप्रभुर्गोत्रिभयापहा ॥ ९२॥

गौडवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ।
गौडोद्वारपरो गोत्रप्रवरो गोत्रदैवतम् ॥ ९३॥

गौडविख्यातनामा च गौडगोत्रप्रपालकः ।
गौडसेतुर्गोडकेतुर्गोडहेतुर्गोडक्रमः ॥ ९४॥

गौडात्राणकरो गौडपतिर्गौडेशपूजितः ।
गौडभृद् गौडभूत्राता गौडभीरुसहायकः ॥ ९५॥

गौडभृत्यपूजितश्च गौडभिच्छत्रुसूदनः ।
गौडभित्प्रीतिदो नित्यं गौडभिद्गोत्रपालकः ॥ ९६॥

गौडभिद्गीतचरितो गोत्रभित्प्रणयः सदा ।
गौडभिद्भयसम्भेत्ता गोत्रभित्त्राणदायकः ॥ ९७॥

गौडभिद्गोपनपरो गोत्रभित्सैन्यनायकः ।
गौडाधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ॥ १८॥

ग्रन्थज्ञो ग्रन्थकृद् ग्रन्थग्रन्थिभिद् ग्रन्थविघ्नहा ।
गौडादिग्रन्थसञ्चारो ग्रन्थेशो ग्रन्थलोलुपः ॥ ९९॥

गौडाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।
ग्रन्थसंशयसञ्च्छेत्ता ग्रन्थवक्ताग्रहाग्रणी ॥ १००॥

गौडातीतगुणो ग्रन्थग्राही ग्रन्थार्थपरिहारकः ।
गौडदृग् ग्रन्थविज्ञानं ग्रन्थसन्दर्भशोधकः ॥ १०१॥

ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ।
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः ॥ १०२॥

गौडकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा ।
गौडान्तरक्तो ग्रन्थाग्रो ग्रन्थानुग्रहदायकः ॥ १०३॥

गौडान्तरात्मा यः सदा ग्रन्थार्थाग्रन्थविग्रहः ।
गौड सेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रन्थाग्रतः ॥ १०४॥

ग्रन्थपूज्यो ग्रन्थज्ञेयो ग्रन्थग्रन्थनलालसः ।
गौडभूतिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ॥ १०५॥

गौडाकारो ग्रन्थकरमान्यो ग्रन्थप्रसारकः ।
गौश्रमज्ञो ग्रन्थाग्रो ग्रन्थभ्रमनिवारकः ॥ १०६॥

गौडप्रवणसर्वज्ञो ग्रन्थप्रणयतत्परः ।
गौङगीतगुणो गीतकीर्तिर्गीतविशारदः ॥ १०७॥

गौडस्फीतयशा गीतप्रणयी गीतचञ्चरः ।
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ॥ १०८॥

गीताश्रयो गीतमयो गीततत्त्वार्थपारगः ।
गीतसंशयसञ्छेत्ता गीतसङ्गीतशासनः ॥ १०९॥

गौडार्थज्ञो गीततत्त्वो गीतवत्त्वं गताश्रयः ।
गौडसारोऽथ गीतकृद् गीतविघ्नविनाशनः ॥ ११०॥

गीतासक्तो गीतलीलो गीतापगत सञ्ज्वरः ।
गौडेकदृग् गीतभूतिर्गीतप्रीतो गतालसः ॥ १११॥

गीतवाद्यप्रभुर्गीतविवेकज्ञो गीतप्राणः ।
गौडभीर्गतविद्वेषो गतसंसारबन्धनः ॥ ११२॥

गौडमायो गतत्रासो गौडदुःखगतज्वरः ।
गतासुभृद् गताज्ञनो गतदुष्टाशयागतः ॥ ११३॥

गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ।
गताहङ्कारसञ्चारो गतदर्पाहृताहितः ॥ ११४॥

गौडाविष्टो गौडाभयो गौडागौडनिवारकः ।
गौडव्यथो गतपापो गतदोषो गतपरः ॥ ११५॥

गौडसर्वविकारोऽथ गतगञ्जितकुञ्जरः ।
गौडकम्पितभूपृष्ठो गतरुडगतकल्मषः ॥ ११६॥

गौडादित्यो गौडसैन्यो गतमानो गतश्रमः ।
गौडाभावो गौडभवो गौडतत्त्वार्थसंश्रयः ॥ ११७॥

गौडशिरोमणिर्गौरो गौडागौडवरप्रदः ।
गौडावासो गौडनाथो गौडवासिनमस्कृतः ॥ ११८॥

गौडतीर्थफलाध्यक्षो गौडात्मगफलप्रदः ।
गौडमयो गयाक्षेत्रं गौडक्षेत्रनिवासकृत् ॥ ११९॥

गौडवासिस्तुस्तो गायन्मधुव्रतलसत्तटः ।
गौडको गायकवरो गायकेषु फलप्रदः ॥ १२०॥

गौड़प्रणयभोगीच गौडपूज्याभयप्रदः ।
गायकप्रवणस्वान्तो गायकप्रथमः सदा ॥ १२१॥

गौडकोद्गीतसम्प्रीतो गोपकोद्भटविघ्नहा ।
गौडकेशो गायकेशो गायकान्तरसंवरः ॥ १२२॥

गायकप्रियदश्चाथ गायकाधीनविग्रहः ।
गौडगेयगुणोपात्तो गेयविद् गेयतत्त्ववित् ॥ १२३॥

गायकत्रासदग्रन्थो ग्रन्थतत्त्वविवेचकः ।
गौडानुरागो गौराङ्गो गाढगङ्गाजनाग्रहः ॥ १२४॥

गौडावगाढजलधिर्गाडप्राज्ञमनोमयः ।
गाढप्रीत्यर्थसैन्योऽथ गाढान्तर्ग्रहतत्परः ॥ १२५॥

गौडालेषरसाभिज्ञो गङ्गाधरभयापहः ।
गौडागाधगुरुर्गङ्गाधरध्यानपदः सदा ॥ १२६॥

गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ।
गौडाधारप्रयो गौडद्विजश्रेष्ठफलप्रदः ॥ १२७॥

गौडजनरसास्वादगुणो गोडकुलेश्वरः ।
गौडजनप्रीतिकरो गङ्गातीरविहारकः ॥ १२८॥

गौडप्रियः सदा गौरगङ्गाजलप्रियः सदा ।
गौडसज्जनसंवासो गौडदेशे च केलिकृत् ॥ १२९॥

गौडालयसंसर्गो च गन्धलुब्धमधुव्रतः ।
गौडागौडराजोऽथ हि गन्धर्वप्रियकृत् सदा ॥ १३०॥

गन्धर्वगणसंसेव्यो गन्धर्वप्रीतिवर्धनः ।
गौडबीजनिलयोथ गकारो गर्विगर्वधुक् ॥ १३१॥

गन्धर्व गणसंसेव्यो गन्धर्ववरदायकः ।
गौडसेव्यो गौडगजो गन्धर्वकुलदैवतम् ॥ १३६॥

गन्धर्वगर्वसञ्च्छेत्ता गन्धर्ववदर्पहा ।
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः ॥ १३३॥

गौण्डार्चितपदभूपो गौडभयापहारकः ।
गौडनाथो गौडवरो गौडसुप्रतिपालकः ॥ १३४॥

गौडगीतसुचरितो गौडप्रणयकृत्प्रभुः ।
गौडगानश्रवणप्रणयी गर्वभाजनम् ॥ १३५॥

गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्रमः ।
गौडस्त्रीभिराराध्यो यो गौडागौडमयः सदा ॥ १३६॥

गौडागौडपति- र्गौडीनायको गौडगर्वहा ।
गौडराजोऽथ गौडेशो गौडराजनमस्कृतः ॥ १३७॥

गौडप्रियो गौडगुरुर्गौडत्राणकृतोऽथ सः ।
गौडप्रभुर्गौडचरो गौडप्रियकृतोद्यमः ॥ १३८॥

गौडदुःखापहरी च गौडमर्यादापालकः ।
गौडघाता गौडभर्ता गौडबन्धुर्गौड गुरुः ॥ १३९॥

गौडागौडसदो सदाभीष्टवरप्रदः ।
गीर्वाणवरदाता च गीर्वाणभयनाशकः ॥ १४०॥

गीर्वाणगणसंवीतो गीर्वाणारातिसूदनः ।
गीर्वाणधामगीर्वाणो गौडेशो गौडगर्वकृत् ॥ १४१॥

गीर्वाणप्राणदो गौरो गौराङ्गो भक्तवत्सलः ।
गौडप्राणप्रदो गौडगीर्वाणमानरक्षकः ॥ १४२॥

गौडदानरतो गन्धमत्तो गीर्वाणपूजितः ।
गौडसेवितपदो यो गौडप्रथितभूपतिः ॥ १४३॥

गौडगोत्रप्रवरोऽपि गीर्वाणफलदायकः ।
गौडीयप्रियकर्ता च गीर्वाणागमसारवित् ॥ १४४॥

गौडेष्टगणसम्पत्तिर्गीर्वाणव्यसनापहा ।
गौडप्रणयप्रगीतग्रहणोत्सुकमानसः ॥ १४५॥

गौडश्रमसम्भेत्ता च गीर्वाणगुरुपूजितः ।
ग्रहो ग्रहपतिग्राहो ग्रहपीडाप्रणाशनः ॥ १४६॥

ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशानो ग्रहेश्वरः ।
ग्रहाराध्यो ग्रहत्राता ग्रहगोपो ग्रहोत्कटः ॥ १४७॥

गौडगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः ।
गौडागौडचरो गर्वी गर्विष्ठो गर्विगर्वहा ॥ १४८॥

गवीप्रियो गवीनाथो गवीशोऽथ गवीपतिः ।
गव्यप्रियो गवीगोप्ता गवीसम्पत्तिसाधकः ॥ १४९॥

गौरक्षणसन्नद्धो गवीभयहरेक्षणः ।
गवीगर्वहरो गोदो गोप्रदो गोजयप्रदः ॥ १५०॥

गञ्जापूतबलो गञ्जभञ्जन्मन्तमधुव्रतः ।
गण्डस्थलगलहारगन्धमत्तालिमण्डितः ॥ १५१॥

गुडो गुडप्रियो गण्डगणहा गोगुड़ाशनः ।
गुडाकेशो गुडाकेशसहायो गुडलक्षकः ॥ १५२॥

गुडभुग् गुडभुगग्रो गुडाकेशवरप्रदः ।
गौडधरार्चितपदो गौडधराजयप्रदः ॥ १५३॥

गौडायुधो गदापाणिर्गदायुद्धविशारदः ।
गदहा गदगर्वस्थो गदगर्वप्रणाशनः ॥ १५४॥

गदग्रस्तपरित्राता गदातुरप्रखण्डकः ।
गौडप्रीतिकरो गूढो गूढगुप्तो गुणेश्वरः ॥ १५५॥

गौडीव्यक्तिर्गिरीशानो गीर्देवगीतसद्गुणः ।
गीर्देवो गीष्क्रियो गीभू गरात्मा गीप्रियङ्करः ॥ १५६॥

गीभूर्मिर्गीर्यज्ञोऽथ स गीष्प्रसन्नो गिरीश्वरः ।
गौडराजशिरःस्वामी गिरिराजसुखावहः ॥ १५७॥

गिरिराजार्चितपदो गिरिराजनमस्कृतः ।
गिरिराजगुहाविष्टो गौडराजभयप्रदः ॥ १५८॥

गौडव्रजवनस्थायी गौडव्रजचरः सदा ।
गौडो गौडप्रियो गौडदेवो गर्गनमस्कृतः ॥ १५९॥

गौडभीतिभङ्गरोऽथ गणितप्राज्ञः सर्वदा ।
गौडस्मयमयो गद्यपद्यविद्याविवेचकः ॥ १६०॥

गललग्नमहानागो गणदण्डिगणप्रदः ।
गौडहृद् गौडदुःखार्तो गौडसृष्टिसुखप्रदः ॥ १६१॥

गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ।
गम्भीरगुणसम्पन्नो गम्भीर गतिसेवनः ॥ १६२॥

गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ।
गर्भावसनसन्त्रासो गर्भदो गर्भशोकहृत् ॥ १६३॥

गौडत्राता गौडगोप्ता गौडसृष्टिकरः सदा ।
गौडाग्रजो गौडमयो गर्भवासनिवारकः ॥ १६४॥

गौडाधारो गौडधरो गौडसन्तोषसाधकः ।
गौडस्तवातिसन्धानो साधनगर्भगर्वहृत् ॥ १६५॥

गरीयान् गौडभृद् गर्वमहीधरविमर्दकः ।
गौडसन्तापशमनो गुरुराज्यसुखप्रदः ॥ १६६॥

नाम्नां सहस्रं कथितं गौरचन्द्रप्रसादाय ।
गकारादिजगद्वन्द्यं गोपनीयं प्रयत्नतः ॥ १६७॥

य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं फलमाप्नोति नात्र कार्या विचारणा ॥ १६८॥

पुत्रार्थी लभते पुत्रं धनार्थी धनवान् भवेत् ।
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ॥ १६९॥

भूर्जपत्रे समालिख्य कुङ्कुमेन समाहितः ।
चतुर्थ्यां भौमवारे वा चन्द्रसूर्योपरागयोः ॥ १७०॥

पूजयित्वा गौडाधीशं यथोकं विधिना पुनः ।
मूलं जपेद् यथाशक्त्या पूजयेच्च शमीदलैः ॥ १७१॥

गौरं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ।
धारयेद्यः प्रयत्नेन स साक्षाद् गौरनायकः ॥ १७२॥

सुरासुरवर्या अपि पिशाचाः किन्नरोरगाः ।
प्रणमन्ति सदा तं वै दृष्ट्वा विस्मितमानसाः ॥ १७३॥

राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशाः स्थिराः ।
तस्य वंशं स्थिरा लक्ष्मीः कदापि न विमुञ्चति ॥ १७४॥

निष्कामो यः पठेदेतद् गौडेश्वरपरायणः ।
सः प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ॥ १७५॥

इदं ते कीर्तितं नाम्नां सहस्रं देवि ! पावनम् ।
न देयं कृपणायाथ शठाय गौरविद्विषे ॥ १७६॥

इत्येवं भ्रंशमाप्नोति देवतायाः प्रकोपतः ।
इति श्रुत्वा महादेवाद्देवी विस्मितमानसाः ।
पूजयामास विधिना गौडेश्वरपदद्वयम् ॥ १७७॥

इति मोक्षार्णवतन्त्रे हरगौरीसंवादे गकारादिकं
श्रीगौराङ्गसहस्रनामस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीगौराङ्गसहस्रनामस्तोत्रम् PDF

श्रीगौराङ्गसहस्रनामस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App