|| श्रीगौराङ्गसहस्रनामस्तोत्रम् ||
कैलासशिखरे रम्य सुखासीनं त्रिलोचनम् ।
प्रणम्य शिरसा नाथं पार्वती परिपृच्छति ॥ १॥
पार्वत्युवाच ।
तत्र श्रुतं पुरा देव ! गौराङ्गस्य महात्मनः ।
सहस्र नाम सच्चित्रं गकारादिकमिष्टदम् ॥ २॥
गुह्याद्गुह्यतरं लोके सर्वाभीष्टार्थसाधकम् ।
तन्मे वदस्व देवेश यद्यहं वल्लभा तव ॥ ३॥
महादेव उवाच ।
लक्षवारसहस्राणि वारितासि पुनः पुनः ।
स्त्रीस्वभावान्महादेवि ! पुनस्तत् परिपृच्छसि ॥ ४॥
रहस्यातिरहस्यं यद् गोपनीयं प्रयत्नतः ।
तत्ते वक्ष्यामि देवेशि ! स्नेहात्तव शुचिस्मिते ॥ ५॥
ॐ अस्य गौरचन्द्रस्य गकारादिसहस्रनाममन्त्रस्य दुर्वासा
ऋषिर्गायत्रीच्छन्दो गौरचन्द्रो देवता गं बीजं स्वाहा शक्ति गौं
कीलकं मम सकलाभीष्टसिद्ध्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥
ॐ गौडेश्वरो गौडाध्यक्षो गौडाराध्यो गौडप्रियः ।
गौडनाथो गौडस्वामी गौडेशो गौडनायकः ॥ ६॥
गौडमूर्तिर्गौडपतिर्गौडत्राता गौडञ्जयः ।
गौडपोतो गौडक्रीडो गौडदेवो गौडाधिपः ॥ ७॥
गौडज्येष्ठो गौडश्रेष्ठो गौडप्रेष्ठो गौडाधिराट् ।
गौडदीप्ता गौडगोप्ता गौराङ्गो गौडदैवतम् ॥ ८॥
गौडबन्धुर्गौडसुहृद् गौडाधीशो गौडप्रथः ।
गौडप्रियो गौडसखो गौडप्रियसुहृत्तथा ॥ ९॥
गौडप्रियरतो नित्यं गौडप्रीतिविवर्धनः ।
गौडमण्डलमध्यस्थो गौडकेलिपरायणः ॥ १०॥
गौडग्राही गौडेशानो गौडगीतगुणाश्रयः ।
गौडो गौडहितागर्ह्यो गौडसेनो गौडोद्धतः ॥ ११॥
गौडपतिप्रमथनो मौडभृत्याघहारकः ।
गौडेनार्हो गौडप्रौढी गौडभर्ता गौडप्रभुः ॥ १२॥
गौडस्तेनो गौडचरो गौडप्राज्ञो गौडक्रतुः ।
गौडाग्रगण्यनाम च गौडपालनतत्परः ॥ १३॥
गौडाजितो गौडगर्भो गौडप्रबन्धमानसः ।
गौडगर्वपरिहर्ता गौडागौडनमस्कृतः ॥ १४॥
गौडाचितान्त्रियुगलो गौडरक्षणकृत्सदा ।
गौडध्यातो गौड गुरु-गौडप्रयततत्परः ॥ १५॥
गौडागौडपरित्रात गौडाधिहरणोद्धरः ।
गौडसेतुर्गौडनतो गौडहेतुगौण्डोत्कता ॥ १६॥
गौडहेतुर्गौडत्राही गौडानुग्रहकारकः ।
गौडागौडानुग्रहभूर्गौडागौडवरप्रदः ॥ १७॥
गौडहृद्गो गौडप्राणो गौडसर्वस्वदायकः ।
गौडवल्लभमूर्तिश्च गौडभूतिर्गौडेष्टदः ॥ १ ८॥
गौडसख्यप्रदाता च गौडदुःखप्रणाशकः ।
गौडप्रथितनाम च गौडाभीष्टकरः सदा ॥ १७॥
गौडहृद्गो गौडप्राणो गौडसर्वस्वदायकः ।
गौडवल्लभमूर्तिश्च गौडभूतिगडेष्टदः ॥ १८॥
गौडसख्यप्रदाता च गौडदुःखप्रणाशकः ।
गौडप्रथितनामा च गौडाभीष्टकरः सदा ॥ १९॥
गौडमान्यो गौडत्राता गौडचित्तो गौडोत्कटः ।
गौडपालो गौडवरो गौड गौरवदायकः ॥ २०॥
गौडगर्जितसन्तुष्टो गौडस्वच्छन्दगः सदा ।
गौडराजो गौडश्रीदो गौडाभयकरः सदा ॥ २१॥
गौडमूर्धाभिषिक्तश्च गौडसैन्यपुरःसरः ।
गौडातीतो गौडमयो गौडत्रयविभागकृत् ॥ २२॥
गौडागौडकृतिधरो गौडन्यासी गौडप्रियः ।
गौडपूर्णो गौडाम्भोधिर्गौडभाग् गौडदृग्वरः ॥ २३॥
गौडगौरवी गौडेशो गुणज्ञो गुणमण्डितः ।
गौडस्रष्टा गौडेशानो गौडेन्द्रश्च गौडेश्वरः ॥ २४॥
गौडश्रेष्ठो गौडाध्यक्षो गौडमुख्यो गुणस्वराट् ।
गौडप्रविष्टो गुणभृद् गौडकृच्च चराचरः ॥ २५॥
गौडप्रणयसन्तुष्टो गौडागुणपराङ्मुखः ।
गौडैकभूगुणश्रेष्ठो गुणज्येष्ठो गौडप्रभुः ॥ २६॥
गौडज्ञो गुणसंहृष्टो गुणैकसदनं सदा ।
गौडप्रणवान् गौडप्रकृतिगुणभाजनम् ॥ २७॥
गौडप्रणतवादाढ्यो गुणिगीतो गुणोज्ज्वलः ।
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥ २८॥
गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः ।
गुणगौरो गुणाधारो गुणसंवीतचेतनः ॥ २९॥
गुणदृग् गुणभृन्नित्यं गुणाग्रो गुणपारगः ।
गुणप्रचारी गुणयुग् गुणागुणविवेकवित् ॥ ३०॥
गुणाकरो गुणकरो गुणप्रणयवर्धनः ।
गुणगूढचरो गौरसर्वसंसारचेष्टितः ॥ ३१॥
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।
गुणहारी गुणधारी गुणसङ्गसखः सदा ॥ ३२॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौरः सुखदुःखदयागुणः ॥ ३३॥
गुणाधीन गुणमयः गुणवीक्षणलालसः ।
गुणगौरवदाता च गुणदाता गुणप्रदः ॥ ३४॥
गुणकृद् गुणसम्बन्धो गुणभुग् गुणवन्दनः ।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥ ३५॥
गुणचक्रचरो गौरावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्राज्ञ्यो गुणप्रज्ञो गुणालयः ॥ ३६॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणपायो गुणधायि गुणोपगुणपालकः ॥ ३७॥
गुणायुततनुगौरो गीर्वाणो गुणगौरवः ।
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥ ३८॥
गुणवद्गीतकीर्तिश्च गुणवच्छन्दसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ ३९॥
गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः ॥ ४०॥
गुणवत्तोषणकरो गुणवच्छत्रुसूदनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ ४१॥
गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः ।
गुणवत्सिद्धिदाता च गुणगौरवप्रदः ॥ ४२॥
गुणवत्प्रणयशान्तो गुणवद्गुणभूषणः ।
गुणवित्कुलविद्वेषविनाशकरणक्षमः ॥ ४३॥
गणस्तुतगुणो गर्जत्प्रलयाम्बुदनिःस्वनः ।
गौडगजपतिर्गर्ज गौडरङ्गविशारदः ॥ ४४॥
गौरास्यो गौरकर्णोऽथ गौरराजो गौराननः ।
गौररूपधरो गर्ह्यगर्जन्मुखोद्धुरध्वनिः ॥ ४५॥
गौडाधीशो गौडवीरो गौडासुरजयोद्धरः ।
गौडदन्तो गौरवरो गौडकण्ठो गौडध्वनिः ॥ ४६॥
गौडमायो गौडमयो गौडश्रीगौडगर्जितः ।
गौडामयहरो नित्यं गौडपुष्टिप्रदायकः ॥ ४७॥
गौडोन्नतिगौडत्राता गौडप्रभुर्गभुर्गजाधिपः ।
गौडमुख्यो गौडकुलप्रचारो गौडदैत्यहा ॥ ४८॥
गौडकेतुर्गौडाध्यक्ष गौडसेतुर्गौडाकृतिः ।
गौडवन्द्यो गौडप्राणो गौडसेव्यो गौडप्रभुः ॥ ४९॥
गौडमत्तो गौडेशानो गौडेशो गौडपुङ्गवः ।
गजदन्तधरो गुञ्जन्मधुपो गौडवेश्मगः ॥ ५०॥
गौडच्छद्मो गौडाग्रस्तो गौडमायी गौडाजयः ।
गौडराट् गौडयूथच गौडगञ्जकभञ्जकः ॥ ५१॥
गर्जितोत्कृतदैत्यासुर्गौडजिद्रातविस्मयः ।
गौड़ज्ञो गौडकुशलो गौडतत्त्वविवेचकः ॥ ५२॥
गौडश्लाघी च गौडस्थो गौडज्ञानपरायणः ।
गौडगौरववर्धनो गौडप्रबलचेतनः ॥ ५३॥
गौडहृदो ज्ञानगुरुर्गौडविद्याविशारदः ।
गौडध्येयो गौडयूथो गौडध्यानपरायणः ॥ ५४॥
गौडभूर्गौडशीलश्च गौडशाली गौडाश्रमः ।
गौडसुविज्ञानमयो गौडश्रवणलालसः ॥ ५५॥
गौडसाक्षी गौडमयो गौडप्रणयवान् सदा ।
गौडध्यानो गौडबुद्धिर्गौडस्तवमनाः पुनः ॥ ५६॥
गौड़ओत्सुको गौडभूमिर्गौडसीमा गौडोज्ज्वलः ।
गौडयज्ञवांश्च गौडज्ञानवान् गौडमण्डलः ॥ ५७॥
गौडगानप्रणयवान् गौडध्यानाभिभूषणः ।
गौडसिन्धुर्गौडपरो गौडप्राणो गौडाश्रयः ॥ ५८॥
गौडैकभूर्गौडहृष्टो गौडचक्षुर्गौडैकदृक् ।
गौडमन्त्रो गौडरुचिर्गौडविद् गौडवित्प्रियः ॥ ५९॥
गौडान्तरात्मा गौडाराध्यो गौडभ्राजत्सभः सदा ।
गौडमायो गौडधरो गौडविघ्नविशोधकः ॥ ६०॥
गौडाहितघ्नो गौडेन्द्रो गौडलीनो गौडप्रियः ।
गौडाधीनो गौडलयो गौडाधारो गौडगतिः ॥ ६१॥
गौडातिमानदो गौडभूतिर्गौडकलालयः ।
गौडगानततो गानानदानविमोहितः ॥ ६२॥
गौडो गौडोदरश्रोणी गौडतत्त्वार्थदर्शनः ।
गौड गुरुगौण्डागुरुः सर्वदा गौडमण्डले ॥ ३३॥
गौडकीर्तिगौडभृतोर्गौण्डव्यक्षो गौडप्रभुः ।
गौडलक्षणसम्पन्नो गौडद्रोहपराङ्मुखः ॥ ६४॥
गौडविद्यो गौडप्राज्ञो गौडबाहुबलोच्छलः ।
गौडदैत्यगर्वहरो गौडदैत्यावहारकः ॥ ६५॥
गौडगर्वहरो ब्रह्मगौरो गुरुदर्पहरः ।
गौडगौरवदाता च गौडभृत्याघहारकः ॥ ६६॥
गौडगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ।
गौडपुत्रपुरःसरो गौडपुत्रभयापहा ॥ ६७॥
गौडपुत्रपरित्राता गौडपुत्रवरप्रदः ।
गौडपुत्राक्षिशमनो गौडपुत्राघनाशनः ॥ ६८॥
गौडपुत्रप्राणदाता गौड भक्तिपरायणः ।
गौडविज्ञानविभवो सदा गौडवरप्रदः ॥ ६९॥
गौडजनोरुदाता च गौडक्लेशापहारकः ।
गौडजनप्रियो गोडसुजनप्रियवर्धनः ॥ ७०॥
गौडजनपरित्राता गौडजनसखः सदा ।
गौरभानुप्रभो गौडभानुभीतिप्रणाशनः ॥ ७१॥
गौडज्ञानन्धयो गौरीमनोवञ्चितसिद्धिकृत् ॥।
गौडगौरगुणो गौड प्रकाशो गौडवैभवः ॥ ७२॥
गौडेशनन्दनो गडप्रियपुत्रो गदाधरः ।
गौडवरप्रदो गौडप्रणयो गौरसच्छविः ॥ ७३॥
गौडमनश्चरो गौडप्रवणो गौडभावनः ।
गौडात्मा गौडकीर्तिश्च गौडभावो गरिष्ठदृक ॥ ७४॥
गौडभोगाभिलाषार्थी गौडेशप्राणवल्लभः ।
गौडाभीष्टवरदश्च गौतमाभयदायकः ॥ ७५॥
गौडविक्रमसञ्चारो गौडदृकगुरुविक्रमः ।
गौडक्रमो गौडश्रेष्ठो गौडपाषण्डखण्डकः ॥ ७६॥
गौडशुण्डो गौडस्कन्दो गौडजन्यो गौडप्रथः ।
गौडमानो गौडगणो गौडश्रीर्गौडगर्वभृत् ॥ ७७॥
गौडगुरुपीनांसो गौडप्रणयलालसः ।
गौडमुख्यो गौडकुलस्थायी गौडगुरुः सदा ॥ ७८॥
गौडसंशयभेत्ता च गौडसात्मप्रदायकः ।
गौडधर्मव्याहारज्ञो गौडधार्मिककेतनः ॥ ७९॥
गौडदैन्यो गौडच्छेत्ता गौडसेत्या गौडयुतिः ।
गौडधर्मप्रगण्यो यः गौडधर्मधुरन्धरः ॥ ८०॥
गौडेष्टो गौडसन्तापशमनो गौडपूजितः ।
गौडधर्मधरो गौडधर्मवीरो गौडापहा ॥ ८१॥
गौडशास्त्रार्थनिलयो गौडशास्त्रार्थस्यालयः ।
गौडमन्त्रो गौडश्रेष्टो गौडमन्त्रफलप्रदः ॥ ८२॥
गौडस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः ।
गौडसंसारसुखदो गौडसंसारदुःखहृत् ॥ ८३॥
गौश्लाघापरो गौडभानुखण्डावतंसभृत् ।
गौडप्रमत्तमूर्तिश्च गौडेशाघविमोचकः ॥ ८४॥
गौरकान्तिर्गौरमहो गुरुशासनपालकः ।
गौडतन्त्रो गौडप्रज्ञो गौडज्ञो गुरुदैवतम् ॥ ८५॥
गौडसुप्रणयप्रज्ञो गौतमाश्रमदुःखहा ।
गौमतीतीरसञ्चारी गौतमीतीर्थनायकः ॥ ८६॥
गौडापत्यविहारो गौडापत्याधिविनाशनः ।
गौडपतिर्गोपघनो गोपालप्रियदर्शनः ॥ ८७॥
गोपालो गोपनाधारो गौडेश्वरनिबन्धकः ।
गोपात्मको गोपवरो गोपसार्थसुखावहः ॥ ८८॥
गौडधनो गोपगोपीगोमान् गोधनवर्धनः ।
गौडचरो गौडाराध्यो गोचरप्रीतिर्बद्धकृत् ॥ ८९॥
गौतमीगोष्टसन्त्राता गोसन्तानातिवर्धकः ।
गौडाश्रयो गौडगोष्ठीपतिर्गोधनवर्धनः ॥ ९०॥
गौडप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ।
गोलोको गौडको गोभृद् गोभर्ता गोसुखावहः ॥ ९१॥
गौडधुग् गोदुघाम्प्रेष्ठो गोदोहगापयःप्रियः ।
गौडागौडपतिर्गोडप्रभुर्गोत्रिभयापहा ॥ ९२॥
गौडवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ।
गौडोद्वारपरो गोत्रप्रवरो गोत्रदैवतम् ॥ ९३॥
गौडविख्यातनामा च गौडगोत्रप्रपालकः ।
गौडसेतुर्गोडकेतुर्गोडहेतुर्गोडक्रमः ॥ ९४॥
गौडात्राणकरो गौडपतिर्गौडेशपूजितः ।
गौडभृद् गौडभूत्राता गौडभीरुसहायकः ॥ ९५॥
गौडभृत्यपूजितश्च गौडभिच्छत्रुसूदनः ।
गौडभित्प्रीतिदो नित्यं गौडभिद्गोत्रपालकः ॥ ९६॥
गौडभिद्गीतचरितो गोत्रभित्प्रणयः सदा ।
गौडभिद्भयसम्भेत्ता गोत्रभित्त्राणदायकः ॥ ९७॥
गौडभिद्गोपनपरो गोत्रभित्सैन्यनायकः ।
गौडाधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ॥ १८॥
ग्रन्थज्ञो ग्रन्थकृद् ग्रन्थग्रन्थिभिद् ग्रन्थविघ्नहा ।
गौडादिग्रन्थसञ्चारो ग्रन्थेशो ग्रन्थलोलुपः ॥ ९९॥
गौडाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।
ग्रन्थसंशयसञ्च्छेत्ता ग्रन्थवक्ताग्रहाग्रणी ॥ १००॥
गौडातीतगुणो ग्रन्थग्राही ग्रन्थार्थपरिहारकः ।
गौडदृग् ग्रन्थविज्ञानं ग्रन्थसन्दर्भशोधकः ॥ १०१॥
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ।
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः ॥ १०२॥
गौडकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा ।
गौडान्तरक्तो ग्रन्थाग्रो ग्रन्थानुग्रहदायकः ॥ १०३॥
गौडान्तरात्मा यः सदा ग्रन्थार्थाग्रन्थविग्रहः ।
गौड सेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रन्थाग्रतः ॥ १०४॥
ग्रन्थपूज्यो ग्रन्थज्ञेयो ग्रन्थग्रन्थनलालसः ।
गौडभूतिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ॥ १०५॥
गौडाकारो ग्रन्थकरमान्यो ग्रन्थप्रसारकः ।
गौश्रमज्ञो ग्रन्थाग्रो ग्रन्थभ्रमनिवारकः ॥ १०६॥
गौडप्रवणसर्वज्ञो ग्रन्थप्रणयतत्परः ।
गौङगीतगुणो गीतकीर्तिर्गीतविशारदः ॥ १०७॥
गौडस्फीतयशा गीतप्रणयी गीतचञ्चरः ।
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ॥ १०८॥
गीताश्रयो गीतमयो गीततत्त्वार्थपारगः ।
गीतसंशयसञ्छेत्ता गीतसङ्गीतशासनः ॥ १०९॥
गौडार्थज्ञो गीततत्त्वो गीतवत्त्वं गताश्रयः ।
गौडसारोऽथ गीतकृद् गीतविघ्नविनाशनः ॥ ११०॥
गीतासक्तो गीतलीलो गीतापगत सञ्ज्वरः ।
गौडेकदृग् गीतभूतिर्गीतप्रीतो गतालसः ॥ १११॥
गीतवाद्यप्रभुर्गीतविवेकज्ञो गीतप्राणः ।
गौडभीर्गतविद्वेषो गतसंसारबन्धनः ॥ ११२॥
गौडमायो गतत्रासो गौडदुःखगतज्वरः ।
गतासुभृद् गताज्ञनो गतदुष्टाशयागतः ॥ ११३॥
गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ।
गताहङ्कारसञ्चारो गतदर्पाहृताहितः ॥ ११४॥
गौडाविष्टो गौडाभयो गौडागौडनिवारकः ।
गौडव्यथो गतपापो गतदोषो गतपरः ॥ ११५॥
गौडसर्वविकारोऽथ गतगञ्जितकुञ्जरः ।
गौडकम्पितभूपृष्ठो गतरुडगतकल्मषः ॥ ११६॥
गौडादित्यो गौडसैन्यो गतमानो गतश्रमः ।
गौडाभावो गौडभवो गौडतत्त्वार्थसंश्रयः ॥ ११७॥
गौडशिरोमणिर्गौरो गौडागौडवरप्रदः ।
गौडावासो गौडनाथो गौडवासिनमस्कृतः ॥ ११८॥
गौडतीर्थफलाध्यक्षो गौडात्मगफलप्रदः ।
गौडमयो गयाक्षेत्रं गौडक्षेत्रनिवासकृत् ॥ ११९॥
गौडवासिस्तुस्तो गायन्मधुव्रतलसत्तटः ।
गौडको गायकवरो गायकेषु फलप्रदः ॥ १२०॥
गौड़प्रणयभोगीच गौडपूज्याभयप्रदः ।
गायकप्रवणस्वान्तो गायकप्रथमः सदा ॥ १२१॥
गौडकोद्गीतसम्प्रीतो गोपकोद्भटविघ्नहा ।
गौडकेशो गायकेशो गायकान्तरसंवरः ॥ १२२॥
गायकप्रियदश्चाथ गायकाधीनविग्रहः ।
गौडगेयगुणोपात्तो गेयविद् गेयतत्त्ववित् ॥ १२३॥
गायकत्रासदग्रन्थो ग्रन्थतत्त्वविवेचकः ।
गौडानुरागो गौराङ्गो गाढगङ्गाजनाग्रहः ॥ १२४॥
गौडावगाढजलधिर्गाडप्राज्ञमनोमयः ।
गाढप्रीत्यर्थसैन्योऽथ गाढान्तर्ग्रहतत्परः ॥ १२५॥
गौडालेषरसाभिज्ञो गङ्गाधरभयापहः ।
गौडागाधगुरुर्गङ्गाधरध्यानपदः सदा ॥ १२६॥
गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ।
गौडाधारप्रयो गौडद्विजश्रेष्ठफलप्रदः ॥ १२७॥
गौडजनरसास्वादगुणो गोडकुलेश्वरः ।
गौडजनप्रीतिकरो गङ्गातीरविहारकः ॥ १२८॥
गौडप्रियः सदा गौरगङ्गाजलप्रियः सदा ।
गौडसज्जनसंवासो गौडदेशे च केलिकृत् ॥ १२९॥
गौडालयसंसर्गो च गन्धलुब्धमधुव्रतः ।
गौडागौडराजोऽथ हि गन्धर्वप्रियकृत् सदा ॥ १३०॥
गन्धर्वगणसंसेव्यो गन्धर्वप्रीतिवर्धनः ।
गौडबीजनिलयोथ गकारो गर्विगर्वधुक् ॥ १३१॥
गन्धर्व गणसंसेव्यो गन्धर्ववरदायकः ।
गौडसेव्यो गौडगजो गन्धर्वकुलदैवतम् ॥ १३६॥
गन्धर्वगर्वसञ्च्छेत्ता गन्धर्ववदर्पहा ।
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः ॥ १३३॥
गौण्डार्चितपदभूपो गौडभयापहारकः ।
गौडनाथो गौडवरो गौडसुप्रतिपालकः ॥ १३४॥
गौडगीतसुचरितो गौडप्रणयकृत्प्रभुः ।
गौडगानश्रवणप्रणयी गर्वभाजनम् ॥ १३५॥
गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्रमः ।
गौडस्त्रीभिराराध्यो यो गौडागौडमयः सदा ॥ १३६॥
गौडागौडपति- र्गौडीनायको गौडगर्वहा ।
गौडराजोऽथ गौडेशो गौडराजनमस्कृतः ॥ १३७॥
गौडप्रियो गौडगुरुर्गौडत्राणकृतोऽथ सः ।
गौडप्रभुर्गौडचरो गौडप्रियकृतोद्यमः ॥ १३८॥
गौडदुःखापहरी च गौडमर्यादापालकः ।
गौडघाता गौडभर्ता गौडबन्धुर्गौड गुरुः ॥ १३९॥
गौडागौडसदो सदाभीष्टवरप्रदः ।
गीर्वाणवरदाता च गीर्वाणभयनाशकः ॥ १४०॥
गीर्वाणगणसंवीतो गीर्वाणारातिसूदनः ।
गीर्वाणधामगीर्वाणो गौडेशो गौडगर्वकृत् ॥ १४१॥
गीर्वाणप्राणदो गौरो गौराङ्गो भक्तवत्सलः ।
गौडप्राणप्रदो गौडगीर्वाणमानरक्षकः ॥ १४२॥
गौडदानरतो गन्धमत्तो गीर्वाणपूजितः ।
गौडसेवितपदो यो गौडप्रथितभूपतिः ॥ १४३॥
गौडगोत्रप्रवरोऽपि गीर्वाणफलदायकः ।
गौडीयप्रियकर्ता च गीर्वाणागमसारवित् ॥ १४४॥
गौडेष्टगणसम्पत्तिर्गीर्वाणव्यसनापहा ।
गौडप्रणयप्रगीतग्रहणोत्सुकमानसः ॥ १४५॥
गौडश्रमसम्भेत्ता च गीर्वाणगुरुपूजितः ।
ग्रहो ग्रहपतिग्राहो ग्रहपीडाप्रणाशनः ॥ १४६॥
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशानो ग्रहेश्वरः ।
ग्रहाराध्यो ग्रहत्राता ग्रहगोपो ग्रहोत्कटः ॥ १४७॥
गौडगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः ।
गौडागौडचरो गर्वी गर्विष्ठो गर्विगर्वहा ॥ १४८॥
गवीप्रियो गवीनाथो गवीशोऽथ गवीपतिः ।
गव्यप्रियो गवीगोप्ता गवीसम्पत्तिसाधकः ॥ १४९॥
गौरक्षणसन्नद्धो गवीभयहरेक्षणः ।
गवीगर्वहरो गोदो गोप्रदो गोजयप्रदः ॥ १५०॥
गञ्जापूतबलो गञ्जभञ्जन्मन्तमधुव्रतः ।
गण्डस्थलगलहारगन्धमत्तालिमण्डितः ॥ १५१॥
गुडो गुडप्रियो गण्डगणहा गोगुड़ाशनः ।
गुडाकेशो गुडाकेशसहायो गुडलक्षकः ॥ १५२॥
गुडभुग् गुडभुगग्रो गुडाकेशवरप्रदः ।
गौडधरार्चितपदो गौडधराजयप्रदः ॥ १५३॥
गौडायुधो गदापाणिर्गदायुद्धविशारदः ।
गदहा गदगर्वस्थो गदगर्वप्रणाशनः ॥ १५४॥
गदग्रस्तपरित्राता गदातुरप्रखण्डकः ।
गौडप्रीतिकरो गूढो गूढगुप्तो गुणेश्वरः ॥ १५५॥
गौडीव्यक्तिर्गिरीशानो गीर्देवगीतसद्गुणः ।
गीर्देवो गीष्क्रियो गीभू गरात्मा गीप्रियङ्करः ॥ १५६॥
गीभूर्मिर्गीर्यज्ञोऽथ स गीष्प्रसन्नो गिरीश्वरः ।
गौडराजशिरःस्वामी गिरिराजसुखावहः ॥ १५७॥
गिरिराजार्चितपदो गिरिराजनमस्कृतः ।
गिरिराजगुहाविष्टो गौडराजभयप्रदः ॥ १५८॥
गौडव्रजवनस्थायी गौडव्रजचरः सदा ।
गौडो गौडप्रियो गौडदेवो गर्गनमस्कृतः ॥ १५९॥
गौडभीतिभङ्गरोऽथ गणितप्राज्ञः सर्वदा ।
गौडस्मयमयो गद्यपद्यविद्याविवेचकः ॥ १६०॥
गललग्नमहानागो गणदण्डिगणप्रदः ।
गौडहृद् गौडदुःखार्तो गौडसृष्टिसुखप्रदः ॥ १६१॥
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ।
गम्भीरगुणसम्पन्नो गम्भीर गतिसेवनः ॥ १६२॥
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ।
गर्भावसनसन्त्रासो गर्भदो गर्भशोकहृत् ॥ १६३॥
गौडत्राता गौडगोप्ता गौडसृष्टिकरः सदा ।
गौडाग्रजो गौडमयो गर्भवासनिवारकः ॥ १६४॥
गौडाधारो गौडधरो गौडसन्तोषसाधकः ।
गौडस्तवातिसन्धानो साधनगर्भगर्वहृत् ॥ १६५॥
गरीयान् गौडभृद् गर्वमहीधरविमर्दकः ।
गौडसन्तापशमनो गुरुराज्यसुखप्रदः ॥ १६६॥
नाम्नां सहस्रं कथितं गौरचन्द्रप्रसादाय ।
गकारादिजगद्वन्द्यं गोपनीयं प्रयत्नतः ॥ १६७॥
य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं फलमाप्नोति नात्र कार्या विचारणा ॥ १६८॥
पुत्रार्थी लभते पुत्रं धनार्थी धनवान् भवेत् ।
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ॥ १६९॥
भूर्जपत्रे समालिख्य कुङ्कुमेन समाहितः ।
चतुर्थ्यां भौमवारे वा चन्द्रसूर्योपरागयोः ॥ १७०॥
पूजयित्वा गौडाधीशं यथोकं विधिना पुनः ।
मूलं जपेद् यथाशक्त्या पूजयेच्च शमीदलैः ॥ १७१॥
गौरं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ।
धारयेद्यः प्रयत्नेन स साक्षाद् गौरनायकः ॥ १७२॥
सुरासुरवर्या अपि पिशाचाः किन्नरोरगाः ।
प्रणमन्ति सदा तं वै दृष्ट्वा विस्मितमानसाः ॥ १७३॥
राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशाः स्थिराः ।
तस्य वंशं स्थिरा लक्ष्मीः कदापि न विमुञ्चति ॥ १७४॥
निष्कामो यः पठेदेतद् गौडेश्वरपरायणः ।
सः प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ॥ १७५॥
इदं ते कीर्तितं नाम्नां सहस्रं देवि ! पावनम् ।
न देयं कृपणायाथ शठाय गौरविद्विषे ॥ १७६॥
इत्येवं भ्रंशमाप्नोति देवतायाः प्रकोपतः ।
इति श्रुत्वा महादेवाद्देवी विस्मितमानसाः ।
पूजयामास विधिना गौडेश्वरपदद्वयम् ॥ १७७॥
इति मोक्षार्णवतन्त्रे हरगौरीसंवादे गकारादिकं
श्रीगौराङ्गसहस्रनामस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now