Misc

श्रीगौरीशस्तुतिः

Gaurishastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगौरीशस्तुतिः ||

(शिष्याशीर्वचनात्मकस्तवाः)
बालं चाममहीमहेन्द्रसुकृतक्षीराब्धिमध्योद्भवं
सोमं सोमशिशूत्तमाङ्ग सततं मौलौ निधायादरात् ।
श्रीमत्कृष्णमहीपसंज्ञमनिशं सिंहासनाध्यासिनं
विद्याऽऽयुर्धननीतिभिः प्रतिपदं गौरीश संवर्धय ॥ १॥

जित्वा मृत्युमथापमृत्युमखिलान् रोगांश्च हृत्वानिशं
प्राणम्राखिललोकरक्षणविधावाबद्धदीक्ष प्रभो ।
श्रीमत्कृष्णमहीपतिं ससहजं सिंहासनाध्यासिनं
मार्कण्डेयमिवादरेण सततं गौरीश संवर्धय ॥ २॥

शौर्यौदार्यमुखान्गुणाननितरप्राप्यान्ददत्सर्वदा
प्रालेयाचलसेतुमध्यविलसद्भूपालवर्येड्यताम् ।
दीर्घायुष्यमरोगतामपि ददच्छ्रीकृष्णभूपोत्तमं
मात्राद्यैः सततं कृपाजलनिधे गौरीश संवर्धय ॥ ३॥

सेनाधीशसुमन्त्रिभृत्यसहितं नव्योपमन्युं प्रभो
कृत्वा दीनजनावनैकनिपुणं कारुण्यवारान्निधे ।
बालं कृष्णमहीपसंज्ञमनिशं दत्त्वा च भक्तिं स्थिरां
हर्यक्षासनसंस्थितं ससहजं गौरीश संवर्धय ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीगौरीशस्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download श्रीगौरीशस्तुतिः PDF

श्रीगौरीशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App