गिरिधर अष्टक स्तोत्र PDF

Download PDF of Giridhara Ashtaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| गिरिधर अष्टक स्तोत्र || त्र्यैलोक्यलक्ष्मी- मदभृत्सुरेश्वरो यदा घनैरन्तकरैर्ववर्ष ह। तदाकरोद्यः स्वबलेन रक्षणं तं गोपबालं गिरिधारिणं भजे। यः पाययन्तीमधिरुह्य पूतनां स्तन्यं पपौ प्राणपरायणः शिशुः। जघान वातायित- दैत्यपुङ्गवं तं गोपबालं गिरिधारिणं भजे। नन्दव्रजं यः स्वरुचेन्दिरालयं चक्रे दिवीशां दिवि मोहवृद्धये। गोगोपगोपीजन- सर्वसौख्यकृत्तं गोपबालं गिरिधारिणं व्रजे। यं कामदोग्घ्री गगनाहृतैर्जलैः स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत्। गोविन्दनामोत्सव- कृद्व्रजौकसां तं गोपबालं गिरिधारिणं भजे। यस्याननाब्जं...

READ WITHOUT DOWNLOAD
गिरिधर अष्टक स्तोत्र
Share This
Download this PDF